गेह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेहम्, क्ली, (गो गन्धर्व्वो गणेशश्च । गेन गन्धर्व्वण गणेशेन वा ईह्यते काम्यते इति । ग + ईह + कर्म्मणि घञ् । यद्वा, गो गन्धर्व्वो गणेशो वा ईहः ईप्सितो यस्मिन् ।) गृहम् । इत्यमरः । २ । २ । ४ ॥ (यथा, हितोपदेशे । “तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेह पुं-नपुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।4।2।2

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम्. गृहं गेहोदवसितं वेश्म सद्म निकेतनम्.।

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेह¦ न॰ गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र। गृहे।
“जामयोयानि गेहानि”
“एतान्यपि सतां गेहे नोच्छि-द्यन्ते कदाचन” मनुः।
“त्यक्त्वा गेहं झटिति यमुनामञ्जुकञ्जं जगाम” पदाङ्कदू॰
“गेहदाहेऽग्नये” क्षामवतेपुरोडाशः” कात्या॰ श्रौ॰

२५ ।

४ ।

३६ ।
“यजमानस्य निवास-गृहदाहेऽग्निगृहदाहे वा क्षामवन्नामाग्निमुद्दिश्य पुरो-डाशः निर्वाप्य इत्यर्थः” कर्कः। ( स्वामिभेदादिना गेहानां नामभेदा हेमचन्द्रेणदर्शिता यथा
“प्रासादो देवभूपानां हर्म्यन्तु धनिनां गृहम्। मठावसथ्यावसथाः स्युश्छात्रप्रतिवेश्मनि। पर्णशालोटजश्चै-व विहारो जिनसद्मनि। गर्भागारे प्रवरको वासौकःशयनास्पदम्। माण्डागारं तु कोषः स्याच्चन्द्रशाला शिरोगृहम्। कुप्यशाला तु सन्धानी कायमानो तृणौकसि। होत्रीयन्तु हविर्गेहं प्राग्वंशः प्राग् हविर्गृहात्। आथर्वणं शान्तिगृहमास्थानगृहमिन्द्रकम्। तैलिशा-ला यन्त्रगृहमरिष्टं सूतिकागृहम्। सूदशाला रसवतीपाकस्थानं महानसम्। हस्तिशाला तु चतुरं वाजि-शाला तु मन्दुरा। सन्दानिनी तु गोशाला चित्र-शाला तु जालिनी। कुम्भशाला पाकपुटी तन्तुशालातु गर्त्तिका। नापितशाला वपनी शिल्पा स्वरकुटी-च सा। आवेशनं शिल्पिशाला सत्रशाला प्रतिश्रेयः। आश्रमस्तु मुनिस्थानमुपघ्नंस्त्वन्तिकाश्रयः। प्रपा पानीय-शाला स्याद्गञ्जा तु मदिरागृहम्। पक्वणः शवरावासोधोषस्त्वाभीरपल्लिका। पण्यशाला निषद्याट्टो हट्टा विपणिरापणः। वेश्याश्रयः पुरं वेशो मण्डपस्तु जनाश्रयः”। ततोऽस्त्यर्थे इनि। गेहिन् मतुप मस्य वः। गेहवत् गृ-हस्वामिनि स्त्रियां ङीप्। गेहं गेहकृत्यं साध्यतया-ऽस्त्यस्याः इनि ङीप्। भार्यायाम्
“मद्गेहिन्याः प्रियइति सस्ये! चेतसा कातरेण” मेघ॰। [Page2680-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेह¦ n. (-हं) A house, a dwelling. E. ग a name of GANESHA इह् to desire, affix घञ्; that deity being usually invoked upon laying the found- ations of a house.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेहम् [gēham], [गो गणेशो गन्धर्वो वा ईहः ईप्सितो यत्र Tv.] A house, habitation; सा नारी विधवा जाता गेहे रोदिति तत्पतिः Subhāṣ.N. B. The loc. of this word is used with several words to form aluk Tat. compounds; e. g. गेहेक्ष्वेडिन् a. 'bellowing at home only', i. e. a coward, poltroon. गेहेदाहिन् a. 'sharp at home only' i.e. a coward. गेहेनर्दिन्a. 'shouting defiance at home only'; i. e. a coward, dunghill-cock; यद् गेहेनर्दिनमसौ शरैर्भीरुमभाययत् Bk.5.41. गेहमेहिन् a. 'making water at home; i.e. indolent. गेहेव्याडः a braggadocio, braggart, boaster. गेहेशूरः 'a househero', a carpet-knight, boasting coward.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गेह n. (corrupted fr. गृह) , a house , dwelling , habitation VS. xxx , 9 Mn. MBh. etc.

गेह n. du. " the two habitations " , the house and the body BhP. x , 60 , 20

"https://sa.wiktionary.org/w/index.php?title=गेह&oldid=499356" इत्यस्माद् प्रतिप्राप्तम्