वेदन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदनम्, क्ली, स्त्री, (विद् + ल्युट् । पक्षे । “घट्टि- वन्दिविदिभ्य उपसंख्यानम् ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिकोक्त्या युच् ।) अनुभवः । तत्पर्य्यायः । संवेदः २ । इत्यमरः ॥ ज्ञानम् । दुःखम् । इति मेदिनी ॥ विवाहः । यथा, --

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदन¦ न॰ विद--ल्युट्।

१ ज्ञाने

२ सुखदुःखाद्यनुभवे

३ विवाहेच
“वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने” इति मनुः। युच्। वेदनापि उक्तार्थेषु स्त्री। मा स वेद्धमते स्कन्धपञ्चकान्तर्गतस्कन्धभेदे बौद्धशब्दे{??}

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदन¦ nf. (-नं-ना)
1. Sensation, perception, knowledge conveyed by the senses.
2. Pain, smart, agony.
3. Knowledge.
4. The ceremony of holding the ends of a mantle, to be observed by a S4udra female, on her marriage with a man of either of the first three classes.
5. Presenting, delivering.
6. Acquisition, wealth. f. (-नी) The true skin or cutis. E. विद् to know, &c., ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदनम् [vēdanam] वेदना [vēdanā], वेदना [विद्-ल्युट्]

Knowledge, perception.

Feeling, sensation; सत्त्वं रजस्तमश्चैव प्राणिनां संश्रिताः सदा । त्रिविधा वेदना चैव सर्वसत्त्वेषु दृश्यते ॥ Mb.12.194.29. [also 'sensitivity (to the driver's stimuli) of an elephant'. It is of 7 kinds: अत्यर्थ, उत्तान, गम्भीर, अन्वर्थ, प्रत्यर्थ, कर्कश and सिद्ध].

Pain, torment, agony, anguish; अवेदनाज्ञं कुलिशक्षतानाम् Ku.1.2; R.8.5.

Acquisition, wealth, property.

Marriage; वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने Ms.3.44;9.65; Y.1.62.

Presenting, giving.

The marriage of a Śūdra woman with a man of a higher caste.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेदन mfn. (for 2. See. p. 1017 , col. 2) announcing , proclaiming(See. भग-व्)

वेदन n. perception , knowledge Nir. MBh. Ka1v. etc. (rarely f( आ). )

वेदन n. making known , proclaiming Ra1jat.

वेदन n. feeling , sensation Ya1jn5. S3is3. (with Buddhists one of the 5 स्कन्धस्MWB. 109 )

वेदन mfn. finding , procuring(See. नष्टand पति-व्)

वेदन n. the act of finding , falling in with( gen. ) MBh.

वेदन n. the act of marrying (said of both sexes , esp. the marriage of a शूद्रwoman with a man of a higher caste ; See. Mn. iii , 44 , and उत्कृष्ट-व्) Mn. Ya1jn5.

वेदन n. the ceremony of holding the ends of a mantle (observed by a शूद्रfemale on her marriage with a man of a higher caste) W.

वेदन n. property , goods RV. AV.

"https://sa.wiktionary.org/w/index.php?title=वेदन&oldid=504619" इत्यस्माद् प्रतिप्राप्तम्