सामग्री पर जाएँ

वैबोधिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैबोधिक¦ m. (-कः) A watchman, a bell-man, one who announces the hours. E. विबोध awakening, ठञ् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैबोधिकः [vaibōdhikḥ], 1 A watchman.

Especially, one who awakens sleepers by announcing the time; वैबोधिकध्वनि- विभावितपश्चिमार्धा (रात्रिः) Ki.9.74.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैबोधिक m. (fr. वि-बोध)one who awakens (princes by announcing the time etc. ) , a bard , panegyrist Kir.

"https://sa.wiktionary.org/w/index.php?title=वैबोधिक&oldid=504654" इत्यस्माद् प्रतिप्राप्तम्