कार्पासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कार्पासः, पुं, क्ली, (कर्पास एव । स्वार्थे अण् ।) कर्पास- वृक्षः । कापास् इति भाषा ॥ (अस्य पत्रादिना सर्पदष्टः पुरुषो नीरोगो भवति । इदानीं पत्रा- दीनां व्यवहारक्रम उच्यते ।

"https://sa.wiktionary.org/w/index.php?title=कार्पासः&oldid=495941" इत्यस्माद् प्रतिप्राप्तम्