प्रतिक्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रिया¦ स्त्री प्रति + कृ--भावे श। प्रति(ती)कारे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रिया¦ f. (-या)
1. Return, requital.
2. Retaliation.
3. Remedying, counteracting.
4. Embellishment, decoration.
5. Protection.
6. Help, succour. E. प्रति, and क्रिया act.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रिया [pratikriyā], 1 Recompense, requital.

Retaliation, revenge, retribution.

Counteracting, remedying, removal; पूरोत्पीडे तडागस्य परीवाहः प्रतिक्रिया U.3.29; अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया U.5.17; R.15.4.

Opposition.

Personal decoration, embellishment, dress.

Protection.

Help, succour.

A fence.

Behaviour (आचरण); नहि युक्ता तवैतस्य रूपस्यैवं प्रतिक्रिया Rām. 7.17.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रतिक्रिया/ प्रति- f. requital (of good or evil) , retaliation , compensation , retribution MBh. Ka1v. etc.

प्रतिक्रिया/ प्रति- f. opposition , counteraction , prevention , remedy , help ib. ( ifc. = removing , destroying)

"https://sa.wiktionary.org/w/index.php?title=प्रतिक्रिया&oldid=501491" इत्यस्माद् प्रतिप्राप्तम्