शक्तव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शक्तवः, पुं, भूम्नि, भ्रष्टयवादिचूर्णम् । छातु इति भाषा । यथा, -- “धाना भ्रष्ठयवे भूम्नि स्त्रियां पुंभूम्नि शक्तवः । केचित्तु शक्तुरस्त्रीति वन्धुरा भूमनि स्त्रियाम् ॥” इति जटाधरः ॥ अस्य विवरणं शक्तुशब्दे द्रष्टव्यम् ॥

"https://sa.wiktionary.org/w/index.php?title=शक्तव&oldid=169417" इत्यस्माद् प्रतिप्राप्तम्