ताम्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्रः, पुं, (ताम्रस्येव वर्णोऽस्त्यस्य । अच् । ताम्रवर्णत्वादस्य तथात्वम् ।) कुष्ठरोगविशेषः । इति कर्म्मविपाकः ॥ (द्बीपभेदः । यथा, महा- भारते । २ । ३१ । ६५ । “द्वीपं ताम्राह्वयञ्चैव पर्व्वतं रामकं तथा ॥”)

"https://sa.wiktionary.org/w/index.php?title=ताम्रः&oldid=499941" इत्यस्माद् प्रतिप्राप्तम्