म्लै

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लै, कान्तिसंक्षये । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।) म्लायति चन्द्रो दिवसे । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लै¦ कान्तिक्षये भ्वा॰ पर॰ सक॰ अनिट्। म्लायति म्लासीत् मम्लौ म्लानः म्रानिः। इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्यसङ्कलितेवाचस्पत्ये मकारादिशब्दार्थसङ्कलनम्। [Page4767-b+ 36] ययकारः व्यञ्जनवर्णभेदः स्पर्शवर्णोष्मवर्णयोर्मध्यस्थत्वात्अन्तःस्थवर्णभेदः तस्योच्चारणस्थानं तालु जिह्वाग्रेखतालुन ईषत्स्पर्शेनोच्चारणादस्योच्चारणे ईषत्स्पर्श आभ्य-न्तरप्रयत्नः
“अचोऽस्पृष्टायणस्त्वीषत्” शिक्षोक्तः। वाह्य-प्रयत्नाः संवारनादघोषा अल्पप्राणश्च। वर्णाभिधानेऽस्यवाचकशब्दा उक्ता यथा
“यो वाणी वसुधा वायुर्विकृतिःपुरुषोत्तमः। युगान्तः श्वसनः शीघ्रोधूमार्च्चिः प्राणिसेवकः। शङ्का भ्रमो जटी लोला वायुवेगी यशस्करी। सङ्कर्षणःक्षपा बालो हृदयम् कपिला प्रभा। आग्नेयोव्यापकस्त्यागोमोहोयाता प्रमा सुखम्। चण्डः सर्वेश्वरी धूम्रा चामु-ण्डा सुमुखेश्वरी। त्वगात्मा मलयोमात्रा हंसिनीभृङ्गिनायकः। ङे नमः शोषकोमीनोधनिष्ठानङ्गवेदिनी। शिष्टः सोमः पङ्क्तिनामा पापहा प्राणसंज्ञकः”। अस्याधिष्ठातृदेवताध्यानं यथा
“धूम्रवर्णां महारौद्रीं षङ्-भुजां रक्तलोचनाम्। रक्ताम्बरपरीधानां नानालङ्कार-भूषिताम्। महामोक्षप्रदां नित्यामष्टसिद्धिप्रदायिनीम्। एवं ध्यात्वा यकारन्तु तन्मन्त्रं दशधा जपेत्”। अस्यध्येयस्वरूपं यथा
“यकारं शृणु चार्वङ्गि! चतुष्कोण-मयं सदा। पुलालधूमसङ्काशं स्वयं परमकुण्डलीम्। पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा। त्रिशक्तिसहितंवर्णं त्रिविन्दुसहितं तथा। प्रणमामि सदा वर्णंमूर्त्तिमन्मोक्षमव्ययम्” कामधेनुतन्त्रम्। मातृकन्यासेअस्य हृदयन्यास्यता। काव्यादौ अस्य प्रथमप्रयोगेलक्ष्मीलाभः फलम्
“यो लक्ष्मीं रस्तु दाहम्” वृ॰ र॰ टी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लै¦ r. 1st. cl. (म्लायति)
1. To be faint or languid, to yawn with languor or fatigue.
2. To fade, to decay.
3. To become thin. With परि,
1. To be dejected.
2. To wither. With प्र,
1. To fade.
2. To be dirty.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लै [mlai], 1 P. (म्लायति, मम्लौ, अम्लासीत्, म्लास्यति, म्लान)

To fade, wither; म्लायतां भूरुहाणाम् Bv.1.36; Śi.5.43; बभ्रमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथा$परे Mb.7.115.29; माने म्लायति Bh.3.33.

To grow weary or languid; to be fatigued or exhausted; पथि .. मम्लतुर्न मणिकुट्टिमोचितौ R.11.9; Bk.14. 6; वनविहरणखेदम्लानम् Śi.7.75.

To be sad or dejected, be downcast or dispirited; मम्लौ साथ विषादेन K. P.1; म्लायते मे मनो हीदम् Mb.

To become thin or emaciated.

To disappear, vanish.

To decline, become less; वनविहरणखेदम्लानमम्लानशोभाः Śi.7.75. -Caus. (म्लापयति)

To cause to fade, wither up.

To make languid or dispirited, emaciate, enfeeble.

To crush.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


म्लै cl.1 P. ( Dha1tup. xxii , 8 ) म्लायति( ep. also तेand म्लाति; pf. मम्लौMBh. ; मम्लेPa1n2. 6-1 , 45 Sch. ; aor. अम्लासीत्, 2. sg. म्लासीःMBh. ; Prec. म्लायात्, or म्लेयात्Pa1n2. 6-4 , 68 Sch. ; fut. म्लाता, म्लास्यतिGr. ; Cond. अम्लास्यताम्Br. , स्येताम्Up. ; inf. म्लातुम्Gr. ) , to fade , wither , decay , vanish S3Br. etc. ; to be languid or exhausted or dejected , have a worn appearance ib. : Caus. म्लापयति, to cause to wither or fade , enfeeble , make languid AV. ; म्लपयति, to crush Ka1v.

"https://sa.wiktionary.org/w/index.php?title=म्लै&oldid=503624" इत्यस्माद् प्रतिप्राप्तम्