आध्यात्मिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्यात्मिकम्, त्रि, (आत्मानमधिकृत्य भवं अधि + आत्मन् + ठञ् ।) दुःखविशेषः । यथा । दुःखानां त्रयं दुःखत्रयं तत् खल्वाध्यात्मिकं चाधिभौतिकं चाधिदैविकञ्च । तत्राध्यात्मिकं द्विविधं शारीरं मानसञ्च । शारीरं वातपित्तश्लेष्मणां निमित्तं । मानसं कामक्रोधलोभमोहेर्षाविषादविशेषादर्श- ननिबन्धनं । सर्व्वं चैतदान्तरोपायसाध्यत्वात् आ- ध्यात्मिकं दुःखं । इति साङ्ख्यतत्त्वकौमुदी ॥ (आत्मतत्त्वविषयकं । यथा, मनुः २ । ११७ । “लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । आददीत यतो ज्ञानं तं पूर्ब्बमभिवादयेत्” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्यात्मिक¦ त्रि॰ आत्मानं मनः शरीरादिकमधिकृत्य भवःठञ्। शोकमोहज्वरादिरूपे दुःखे। आधिदैविकशब्दे-ऽस्य विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्यात्मिक¦ mfn. (-कः-की-कं) Relating to the supreme spirit, spiritual, holly. E. अध्यात्म the soul, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्यात्मिक [ādhyātmika], a. (-की f.) [आत्मानं अधिकृत्य भवः ठञ्]

Relating to the Supreme Spirit.

Spiritual, holy; जपयज्ञप्रसिद्धर्थं्य विद्यां चाध्यात्मिकीं जपेत् Y.1.11; Ms.2.117

Relating to self.

Caused by the mind (pain, sorrow &c.); see आधिदैविक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आध्यात्मिक mf( ई)n. relating to the soul or the Supreme Spirit.

आध्यात्मिक mf( आand ई)n. (fr. अध्य्-आत्म) , relating to self or to the soul

आध्यात्मिक mf( आand ई)n. proceeding from bodily and mental causes within one's self

आध्यात्मिक mf( आand ई)n. relating to the supreme spirit Mn. etc.

आध्यात्मिक mf( आand ई)n. spiritual , holy

आध्यात्मिक n. ( scil. दुःखम्) , N. of a class of diseases Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आध्यात्मिक&oldid=490801" इत्यस्माद् प्रतिप्राप्तम्