सोल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोलः [sōlḥ] सोलिकः [sōlikḥ], सोलिकः Coldness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सोल mfn. cold L.

सोल mfn. astringent and sour and bitter ib.

सोल m. coldness ib.

सोल m. astringent etc. taste ib.

"https://sa.wiktionary.org/w/index.php?title=सोल&oldid=505801" इत्यस्माद् प्रतिप्राप्तम्