प्रदिष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Appointed, directed. E.
2. Shown. प्र before, दिश् to shew, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिष्ट [pradiṣṭa], p. p.

Shown, pointed out.

Directed, ordered.

Fixed upon, ordained, appointed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रदिष्ट/ प्र- ( प्र-) mfn. pointed out , indicated , fixed , ordained RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रदिष्ट&oldid=502150" इत्यस्माद् प्रतिप्राप्तम्