आचारहीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारहीन¦ mfn. (-नः-ना-नं) Outcaste, void of decent or established practices, authorised. E. आचार and हीन deprived of.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आचारहीन/ आ-चार--हीन mfn. deprived of established ordinances , outcast Mn. iii , 165.

"https://sa.wiktionary.org/w/index.php?title=आचारहीन&oldid=490438" इत्यस्माद् प्रतिप्राप्तम्