आजीवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीवन¦ न॰ आजीवत्यनेन करणे ल्युट्। वृत्त्युपायेभावे ल्युट्। वृत्त्यर्यमुपायग्रहणे
“आजीवनार्थंधर्म्मस्तु दानमध्ययनं यजिः” मनुः
“स्त्रीणामाजीवनार्थञ्चप्रदेयं प्रीतिपूर्ब्बकम्”।
“स्त्रीणामाजीवनक्षयादिति” चस्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीवन¦ n. (-नं) Livelihood. E. आङ् before जीव to live, ल्युट् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आजीवन/ आ-जीवन n. livelihood Mn. x , 79 Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=आजीवन&oldid=490493" इत्यस्माद् प्रतिप्राप्तम्