आपीन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आपीनम्, क्ली, (ओ प्यायी वृद्धौ । आङ् + प्याय + क्त । प्यायः पी निष्ठायां सोपसर्गस्य नः ।) ऊधः । गरुर पालान् । इति भाषा । इत्यमरः ॥ (यथा रघुवंशे २ । १८ । “आपीनभारोद्वहनप्रयत्नात् गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः” ॥)
आपीनः, त्रि, (आङ् + प्याय + क्त ।) ईषत्स्थूलः । सम्यक्स्थूलः ॥
आपीनः, पुं, कूपः । इति वोपदेवः ॥
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आपीन नपुं।
क्षीरशयः
समानार्थक:ऊधस्,आपीन
2।9।73।1।2
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ। न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आपीन¦ न॰ आ + प्याय--क्त पीभावः तस्य नत्वम्। (मेड)
१ गवादेः ऊधसि
“आपीनभारोद्वहनप्रयत्नात्” रघुः
२ कूपे पु॰।
“आपीनमूधः आपीनोऽन्धुः” मुग्ध॰। अन्योपसर्गपूर्ब्बकत्वे तु संप्यानैत्येव आङ्पूर्बकस्यापि अन्धूधसो रेवार्थयोःपीभावो नान्यत्र।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आपीन¦ mfn. (-नः-ना-नं) Stout, fat. m. (-नः) A well. n. (-नं) An udder. E. आङ् and पीन fat, large.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आपीन [āpīna], p. p. [प्यै-क्त] Stout, fat, strong. -नः A well; आपीनो$न्धुः Mbh. on P.VI.1.28. -नम् An udder, teat; आपीनभारोद्वहनप्रयत्नात् R.2.18.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
आपीन/ आ-पीन See. under आ-प्यै.
आपीन/ आ-पीन mfn. id. AV. ix , 1 , 9 AitBr. MBh. etc.
आपीन/ आ-पीन m. a well T.
आपीन/ आ-पीन n. an udder Ragh.