आमूल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमूलम्, क्ली, (मूलपर्य्यन्तं आमूलं । अव्ययीभावः ।) मूलपर्य्यन्तं ॥ (प्रारम्भावधि । यथा, शाकुन्तले ।) “आमूलशुद्धसन्तति कुलमेतत् पौरवं प्रजाबन्ध्ये” ।)

"https://sa.wiktionary.org/w/index.php?title=आमूल&oldid=491076" इत्यस्माद् प्रतिप्राप्तम्