आसार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसारः, पुं, (आङ् + सृ + घञ् ।) धारासपातः । वेगवृष्टिः । (मेघदूते, “त्वामासारप्रशमितवनोप- प्लवं साधु मूर्द्ध्ना” । प्रसरणम् । सैन्यानां सर्व्वतो व्याप्तिः । इत्यमरः ॥ (यथा पञ्चतन्त्रे । ३ । ४९ । “तस्मात् दुर्गं दृढं कृत्वा सुभटासारसंयुतं” ।) सुहृद्बलम् । इति मेदिनी ॥ (यथा पञ्चतन्त्रे ३ । २९ । “अज्ञातवीवधासारतोयशस्यो व्रजेत्तु यः” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसार पुं।

महावृष्टिः

समानार्थक:धारासम्पात,आसार

1।3।11।2।2

वृष्टिर्वर्षं तद्विघातेऽवग्राहावग्रहौ समौ। धारासम्पात आसारः शीकरोऽम्बुकणाः स्मृताः॥

पदार्थ-विभागः : , द्रव्यम्, जलम्

आसार पुं।

सैन्यस्य_सर्वतो_व्याप्तिः

समानार्थक:आसार,प्रसरण

2।8।96।1।1

स्यादासारः प्रसरणं प्रचक्रं चलितार्थकम्. अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसार¦ पु॰ आ + सृ--घञ्।

१ धारासम्पाते

२ वेगवृष्टौ,
“त्वामा-सारप्रशमितबनोपप्लवं साधु मूर्ध्ना”।
“पुष्पासारैः स्नपयतुभवान् व्योमगङ्गाजलार्द्रैः” मेघदू॰
“आसारसिक्तक्षिति-वाष्पयोगात्” रघुः।

३ प्रसरणे,

४ सैन्यानां सर्व्वतो व्याप्तौच।

५ करणे घञ्। सुहृद्बले।

६ द्वादशराजमण्डलमध्येनृपभेदे। द्वादशराजमण्डलञ्चाग्नेये दर्शितम् यथा
“आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत्। समन्तात्तस्यविज्ञेया रिपवो मण्डलस्य तु। उपेतस्तु सुहृत् ज्ञेयःशत्रुमित्रमतः परम्। मित्रमित्रमतो ज्ञेयं मित्रमित्ररिपुस्ततः। एतत् पुरस्तात् कथितं पश्चादपि निबोध मे। पार्ष्णिग्राहस्ततः पश्चात् तत आक्रन्द उच्यते। आसारस्तुततोऽन्यः स्यादाक्रन्दासार उच्यते। जिगीषोः शत्रुयु-क्तस्य विमुक्तस्य तथा द्विज!। तत्रापि निश्चयः शक्योवक्तुंमनुजपुङ्गव! निग्रहानुग्रहे शक्तोमध्यस्थः परिकीर्त्तितः। निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत्। उदासीनःस कथितो बलवान् पृथिवीपतिः। मण्डलं तव संप्रोक्तमेतत् द्वादशराजकम्”।

६ षड्विंशरगणैः रचितेदण्डदच्छन्दोभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसार¦ m. (-रः)
1. A hard shower.
2. Surrounding an enemy.
3. The army of an ally, or of a king whose dominions are separated by other intervening states. E. आङ् before सृ to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसारः [āsārḥ], [आ-सृ-घञ्]

A hard or sharp-driving shower (of anything); आसारसिक्तक्षितिबाष्पयोगात् R.13.29; Me.17; पुष्पासारैः 43; so तुहिन˚, रुधिर˚ &c.; बाष्पासारा M.3.2 flooded or suffused with tears; धारासारैर्वृष्टिर्बभूव H.3 it rained in torrents.

Surrounding an enemy.

Attack, incursion.

The army of an ally or king (whose dominions are separated by other intervening states); पार्ष्णिग्राहासरौ अन्तःकोपं आटविकं वा समुत्थापयितुकामः Kau. A.1.16.

Provision, food; अज्ञानविविधासारतोय- शस्यो व्रजेत्तु यः Pt.3.41,51.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आसार/ आ-सार etc. See. आ-श्रि.

आसार/ आ-सार m. surrounding an enemy

आसार/ आ-सार m. incursion , attack L.

आसार/ आ-सार m. a hard shower MBh. Megh. Ragh. Ma1lav. Katha1s. etc.

आसार/ आ-सार m. a king whose dominions are separated by other states and who is an ally in war Ka1m.

"https://sa.wiktionary.org/w/index.php?title=आसार&oldid=491543" इत्यस्माद् प्रतिप्राप्तम्