अश्वतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वतरः, पुं, स्त्री, (तनुरश्वः । वत्सोक्षाश्वर्षभेभ्यश्च तनुत्व इति ष्टरच् । अश्वेनाश्वायामुत्कन्नोऽश्वः । अश्वत्वं च जातिः । तत्सहचरितस्योक्तधर्म्मस्य तनुत्वं अन्यपितृकत्वात् ।) अश्वायां गर्द्दभेन जातः पशुविशेषः । इति स्मृतिः । खचर इति भाषा । ॥ (“हयानश्वतरानुष्ट्रांस्तथैव सुरभेः सुतान्” । इति रामायणे ॥ “सकृद्दुष्टं हि यो मित्रं पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भादश्वतरो यथा” ॥ इति पञ्चतन्त्रे ॥)

अश्वतरः, पुं, वेगसरः । नागराजविशेषः । इति मेदिनीं ॥ (“कम्बलाश्वतरौ चापि नागकालीयकस्तथा” । “ऐरावतो महापद्मः कम्बलाश्वतरावुभौ” ॥ इति च महाभारते ॥) गन्धर्व्वविशेषः । पुंवत्सः । इति धरणिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वतर¦ पु॰ तनुरश्वः अश्व + तनुत्वे ष्टरच्। अश्वायामश्वेनोत्प-न्नत्वेऽश्वत्वं तस्य तनुत्वञ्चान्यपितृकत्वे।

१ गर्द्दभेनाश्वायामुत्पन्ने

१ खचरेऽश्वविशेषे”

२ सर्पभेदे च। जातित्वेन स्त्रिया-मुभयत्र ङीप्।
“जानश्रुतिः पौत्रायणः षट् शतानि गवांनिष्कमश्वतरीरथः” इति छा॰ उ॰। दण्डेनोपपनतंशत्रुमनुगृह्णाति योनरः। स मृत्युमुपगृह्णीयाद्गर्भमश्वतरीयथा” मनुः।
“बहुत्वान्नामधेयानि पन्नगानां तपोधन!न कीर्त्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु। शेषः प्रथमतो-जातो वासुकिस्तदनन्तरम्” इत्युपक्रम्य
“कम्बलाश्वतरौ चापिनागःकालीयकस्तथा” भा॰ आ॰ प॰। अयञ्च वरुणलोके-स्थितः” भा॰ स॰ प॰ वरुणसभावर्णने
“कम्बलाश्वतरौनागौधृतराष्ट्रवलाहकौ”

३ गन्धर्वभेदे।
“तद्यथैवादोधाव-यतोऽश्वो वा अश्वतरो वा गदायेत” शत॰ ब्रा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वतर¦ mfn. (-रः-रा-रं) Swift, speedy. mf. (-रः-री) A mule. m. (-रः)
1. One of the chiefs of the Nagas or serpent race, inhabiting the regions under the earth.
2. A Gand'harba or celestial quirister.
3. A male calf. E. अश्व and तर from तॄ to pass, to go, affix अप्; or ष्टरच् diminu- tive aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वतर [aśvatara], a. Swift, speedy. -रः [तनुः अश्वः, अश्व तनुत्वे ष्टरच्, P.V.3.91]

A mule; Av.4.4.8.

One of the chiefs of the Nāgas or serpent-race inhabiting the lower regions.

A male calf.

A class of Gandharvas. cf. अश्वतरः सुरवाजिनोः...। Nm. -री A mule; व्यजायन्त खरा गोषु करभा$श्वतरीषु च Mb.16.2.9; उदरस्य समुत्थाने स्वगर्भो$श्वतरीभिव Rām.; Pt.2.32; Chāṇ. 19. [cf. Pers. aster.]. -Comp. -रथ A chariot drawn by a she-mule. Ait. Br.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वतर/ अश्व--तर See. below s.v.

अश्वतर m. ( Pa1n2. 5-3 , 91 ) a mule AV. iv , 4 , 8 S3Br. etc.

अश्वतर m. ( compar. of अश्व)a better horse Pat.

अश्वतर m. a male calf. L.

अश्वतर m. one of the chiefs of the नागs MBh. Hariv. etc.

अश्वतर m. N. of a गन्धर्वL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a chief नाग of पाताल; a thousand hood- ed snake in the प्रजापतिक्षेत्र in प्रयाग on the banks of the यमुना; फलकम्:F1:  भा. V. २४. ३१; M. 6. २९; १०४. 5; १०६. २७; ११०. 8.फलकम्:/F used in the chariot of त्रिपुरारि; फलकम्:F2:  M. १३३. २०.फलकम्:/F presides over the month of ऊर्ज; फलकम्:F3:  भा. XII. ११. ४४.फलकम्:/F A काद्रवेय Na1ga. फलकम्:F4:  Br. II. २०. २३; २३. २१; III. 7. ३३; Vi. I. २१. २१.फलकम्:/F A नाग of the Sutalam; फलकम्:F5:  वा. ५०. २३.फलकम्:/F resides in the sun's chariot during Phalguna. फलकम्:F6:  Vi. II. १०. १८.फलकम्:/F
(II)--heard the विष्णु पुराण from Vatsa and narrated it to Kambala. Vi. VI. 8. ४६.
(III)--a नाग. वा. ६९. ७०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvatara : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.


A. Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


B. Mentioned among serpents who wait, without fatigue (vigataklama), on Varuṇa in his sabhā 2. 9. 9; marked with banner (patākin) and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


C. Also listed among the sons of Kadrū 1. 31. 10.


_______________________________
*2nd word in left half of page p4_mci (+offset) in original book.

Aśvatara : nt.: Name of a tīrtha.

Near Prayāga; together with Prayāga, Pratiṣṭhāna, Kambala and Bhogavatī it is considered to be the altar of Prajāpati (vedī proktā prajāpateḥ) 3. 83. 72; there the Vedas and the sacrifices in bodily form, as well as the sages, wait upon Prajāpati, and the gods and the Cakracaras offer sacrifices 3. 83. 73.


_______________________________
*4th word in left half of page p290_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvatara : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 9, 1.


A. Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7.


B. Mentioned among serpents who wait, without fatigue (vigataklama), on Varuṇa in his sabhā 2. 9. 9; marked with banner (patākin) and round spots (maṇḍalin), hooded (phaṇavant) 2. 9. 10.


C. Also listed among the sons of Kadrū 1. 31. 10.


_______________________________
*2nd word in left half of page p4_mci (+offset) in original book.

Aśvatara : nt.: Name of a tīrtha.

Near Prayāga; together with Prayāga, Pratiṣṭhāna, Kambala and Bhogavatī it is considered to be the altar of Prajāpati (vedī proktā prajāpateḥ) 3. 83. 72; there the Vedas and the sacrifices in bodily form, as well as the sages, wait upon Prajāpati, and the gods and the Cakracaras offer sacrifices 3. 83. 73.


_______________________________
*4th word in left half of page p290_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वतर पु.
खच्चर, मा.श्रौ.सू. 11.2.1; पुरुष गर्दभ एवं घोड़ी के सम्पर्क से उत्पन्न (उस समय इन्हें दक्षिणा के रूप में दे दिया जाता है, जब सहस्र अथवा सर्ववेदस् दक्षिणार्थ दी जाती है), आप.श्रौ.सू. 1.3.5.1-3।

"https://sa.wiktionary.org/w/index.php?title=अश्वतर&oldid=489611" इत्यस्माद् प्रतिप्राप्तम्