अश्वशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वशक/ अश्व--शक n. excrements of a horse , S3Br. vi.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvaśaka : m. (pl.): Name of a particular horde (Śakas who fought riding horses ?)

Mentioned by Dhṛtarāṣṭra among those who were defeated by Kṛṣṇa; their groups came from different directions (nānādigbhyaś ca saṁprāptān vrātān aśvaśakān prati/jitavān puṇḍarīkākṣaḥ) 7. 10. 18.


_______________________________
*2nd word in right half of page p621_mci (+offset) in original book.

previous page p620_mci .......... next page p622_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aśvaśaka : m. (pl.): Name of a particular horde (Śakas who fought riding horses ?)

Mentioned by Dhṛtarāṣṭra among those who were defeated by Kṛṣṇa; their groups came from different directions (nānādigbhyaś ca saṁprāptān vrātān aśvaśakān prati/jitavān puṇḍarīkākṣaḥ) 7. 10. 18.


_______________________________
*2nd word in right half of page p621_mci (+offset) in original book.

previous page p620_mci .......... next page p622_mci

"https://sa.wiktionary.org/w/index.php?title=अश्वशक&oldid=489654" इत्यस्माद् प्रतिप्राप्तम्