अश्वपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वपति¦ पु॰

६ त॰। वाजिपालके रामायणप्रसिद्धे कैकेयेनृपभेदे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अश्वपति/ अश्व--पति m. lord of horses RV. viii , 21 , 3 ( voc. ; said of इन्द्र) VS. xvi , 24

अश्वपति/ अश्व--पति m. N. of a कैकेयS3Br. x

अश्वपति/ अश्व--पति m. of a brother-in-law of दशरथR. ii , 1 , 2

अश्वपति/ अश्व--पति m. of an असुरMBh. Hariv.

अश्वपति/ अश्व--पति m. of a king of Madras and father of सावित्रिMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the king of Madras; issueless sacrificed to goddess सावित्री and was blessed with a daughter of that name. M. २०८. 5-११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AŚVAPATI I : Father of the most chaste woman, Sāvitrī. He was King of Madra. He was without children for a long period and for eighteen years he worshipped the goddess, Sāvitrī and got a maiden from Agnihotra whom he named as Sāvitrī. For more details see under Sāvitrī. (Chapter 293, Vana Parva, M.B.).


_______________________________
*13th word in right half of page 67 (+offset) in original book.

AŚVAPATI II : The son born to Kaśyapa of his wife Danu. (Śloka 24, Chapter 65, Ādi Parva, M.B.).


_______________________________
*1st word in left half of page 68 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अश्वपति&oldid=489623" इत्यस्माद् प्रतिप्राप्तम्