उत्क्षिप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्षिप्तः, पुं, (उत् + क्षिप + क्त ।) धुस्तूरफलम् । इति शब्दचन्द्रिका । ऊर्द्ध्वत्यक्ते त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्षिप्त¦ त्रि॰ उद् + क्विप्--क्त।

१ ऊर्द्ध्वं क्षिप्ते
“क्षणं क्षणोत्-क्षिप्तगजेन्द्रकृत्तिना”
“उत्क्षिमुच्छ्रितशतांशुकरावलम्बैः” माघः

२ उच्चाटिते च। (रक्षिभिः) उत्क्षिप्तगुल्मैश्च तथाहयैश्च सपताकिभिः” भा॰ व॰

१५ अ॰
“गुल्मो यत्रस्थितेन योधसंघेन चतुर्दिगवस्थितारिपवोद्रष्टु बाणा-दिना प्रहर्त्तुं। शक्यन्ते ताद्दशमुच्चस्थानमुत्क्षिप्तगुल्मैःपरकीयगुल्मोच्चाटनकरैः” लीलक॰। धुस्तूरे पु॰ शब्दच॰। तस्य फलसेवने जन्मत्तताधायकत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्षिप्त¦ mfn. (-प्तः-प्ता-प्तं)
1. Thrown upwards, tossed.
2. Thrown out, ejected.
3. Vomited.
4. Rejected, dismissed. m. (-प्तः) Thorn apple, (Datura metel and fastuosa.) E. उत् up, and क्षिप्त thrown; in the last sense it alludes to the intoxicating qualities of the plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्क्षिप्त/ उत्-क्षिप्त mfn. thrown upwards , tossed , raised MBh. Katha1s. etc.

उत्क्षिप्त/ उत्-क्षिप्त mfn. thrown out , ejected

उत्क्षिप्त/ उत्-क्षिप्त mfn. vomited

उत्क्षिप्त/ उत्-क्षिप्त mfn. rejected , dismissed

उत्क्षिप्त/ उत्-क्षिप्त m. the thorn apple (Datura Metel and Fastuosa) L.

"https://sa.wiktionary.org/w/index.php?title=उत्क्षिप्त&oldid=492277" इत्यस्माद् प्रतिप्राप्तम्