उद्घाटन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटनम्, क्ली, (उत् + घट् + णिच् + ल्युट् ।) कूपात् जलोत्तोलनार्थं रज्जुसहितघटः । तत्पर्य्यायः । घटीयन्त्रम् २ । इत्यमरः ॥ उत्तोलनम् । इति भरतः ॥ (यथा, हितोपदेशे । मित्रप्राप्तौ ॥ “धर्म्मं यो न करोति निश्चलमतिः स्वर्गार्गलोद्- घाटनम्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटन नपुं।

सलिलोद्वाहनयन्त्रम्

समानार्थक:उद्घाटन,घटीयन्त्र

2।10।27।2।1

शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः। उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः॥

पदार्थ-विभागः : उपकरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटन¦ n. (-नं)
1. The rope and bucked of a well, a leather bucket used for drawing water.
2. Opening, unlocking.
3. An opener, the instrument or means of opening, a key, &c.
4. Hoisting, raising, lifting up. E. उत् up, घट् to strive, affix ल्युट्; also with वुन् affix उद्घाटक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटन [udghāṭana], a. (-नी f.)

Opening, unlocking; धर्मं यो न करोति निन्दितमतिः स्वर्गार्गलोद्घाटनम् H.1.133.

Revealing, manifesting; Mārk. P.

नम् Opening; Ve.1.

Raising, lifting up, hoisting.

A key, any means of opening.

The rope and bucket of a well; a water-wheel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उद्घाटन/ उद्-घाटन mfn. opening , unlocking Hit.

उद्घाटन/ उद्-घाटन n. the act of opening , unlocking

उद्घाटन/ उद्-घाटन n. revealing , manifesting Ma1rkP. Sa1y.

उद्घाटन/ उद्-घाटन n. the act of unveiling , exposing , uncovering Sarvad.

उद्घाटन/ उद्-घाटन n. a leather bucket used for drawing up water L.

उद्घाटन/ उद्-घाटन n. hoisting , raising , lifting up L.

"https://sa.wiktionary.org/w/index.php?title=उद्घाटन&oldid=492628" इत्यस्माद् प्रतिप्राप्तम्