उशत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत्¦ त्रि॰ वश--शतृ सम्प्र॰। कामयमाने।
“उशन् हवैवाजश्र यः सर्वसदेवसं ददौ” कठ उ॰ स्त्रियां ङीप्।
“उश{??} गातरः” अघमर्षणसूक्तम्। सा च अकल्या-णायां वाचि” शब्दरत्ना॰। तत्र रुशतीत्येव पाठोयुक्तःरुश सिंहायामित्यादिकस्यैव शत्रन्तस्य तद् रूपम्। इति अमरटीकायां भानुजदीक्षितः। उशतीति पाठस्तुलिपिकरप्रमादात्। तन्मूल एव शब्दकल्पद्रुमोऽपिचिन्त्यः वशधातोरिच्छार्थकतया तथार्थत्वासम्भवात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत्¦ mfn. (-शन्-शती-शत्) Inauspicious, (as discourse.) E. उष् to burn, शतृ part. affix; also उषत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत् [uśat], a.

Beautiful; तेनायं स अशत्तमः Bhāg.1.3.14. जायेव पत्य उशती सुवासाः Mbh.1.1.1.

Dear, beloved; बद्धः स्वकर्मभिरुशत्तम ते$ङ्घ्रिमूलम् Bhāg.7.9.16.

Pure, sinless; विवेकेनोशतात्मना Bhāg.7.7.24; उशतीं गिरम् 4.2. 13.

Impure, obscene; वर्जयेदुशतीं वाचम् Mb.12.235.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उशत् अन्or उशतm. N. of a king Hariv.

उशत् mfn. ( pres. p. of वश्See. )wishing , desiring.

"https://sa.wiktionary.org/w/index.php?title=उशत्&oldid=493573" इत्यस्माद् प्रतिप्राप्तम्