पारसीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसीकः, पुं, पारसीकदेशोद्भवधोटकः । तत्- पर्य्यायः । वानायुजः २ । इति केचिदित्यमर- टीकायां भरतः ॥ परादनः ३ आवट्टजः ४ । इति त्रिकाण्डशेषः ॥ (यथा, अश्ववैद्यके । ६ । ८ । “पारसीकास्ताजिकाभाः कोङ्काणाः केचि- दुन्नताः ॥”) देशविशेषः । तत्पर्य्यायः । पारसिकः २ । इति शब्दरत्नावली ॥ तद्देशोद्भवे, त्रि ॥ (यथा, रघुः । ४ । ६० । “पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्तना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसीक पुं।

पारसीदेशवाजिः

समानार्थक:पारसीक

2।8।45।1।2

वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः। ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसीक¦ पु॰

१ देशभेदे

२ तद्देशस्थे जने ब॰ व॰।
“पारसीकां-स्ततो जेतुम्” रघुः।

३ तद्देशस्थे घोटके पु॰ स्त्री (आर-बीषोडा) तद्देशस्य कुङ्कुमाकरता भावप्र॰ उक्ता कुङ्कु-मशब्दे

२६

४० पृ॰ दृश्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसीक¦ m. (-कः)
1. The kingdom of Persia.
2. A Persian, an inhabi- tant of Persia.
3. A Persian horse.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसीकः [pārasīkḥ], 1 Persia.

Persian horse. -काः m. (pl.) The Persians; पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना R.4.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पारसीक/ पार mfn. Persian(See. below)

पारसीक/ पार m. ( pl. )the Persians Ragh. Katha1s. etc.

पारसीक/ पार m. a -PPersian horse L.

पारसीक/ पार n. (prob.)Persia Bhpr.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the kingdom of. Vi. II. 3. १८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārasīka  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (janapadān nibodha…) 6. 10. 37, 5; (tilakāḥ pārasīkāś ca) 6. 10. 51.


_______________________________
*1st word in left half of page p784_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pārasīka  : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (janapadān nibodha…) 6. 10. 37, 5; (tilakāḥ pārasīkāś ca) 6. 10. 51.


_______________________________
*1st word in left half of page p784_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=पारसीक&oldid=445728" इत्यस्माद् प्रतिप्राप्तम्