दध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दध, ङ ददे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- सकं-सेट् ।) ङ, दधते । ददे दानधृत्योः । आदध्यादन्धकारे रतिमतिशयिनीमिति मयूर- भट्टोक्तम् । गणकृतानित्यात् अस्यैव ढीपरस्मैपद- साध्यत्वमिति रमानाथः । वस्तुतस्तु डु धाञ्लि धारणे इत्यस्यैव ख्यां साध्यम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दध¦ दाने धारणे च आ॰ भ्वा॰ सक॰ सेट्। दधते अदधिष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दध¦ r. 1st cl. (दधते)
1. To hold, to possess or retain.
2. To give, to present, to assign or make over. (इ) दधि (दन्धति) To nourish. भ्वा० आ० सक० सेट् |

दध¦ mfn. (-धः-धा-धं) Who has or possesses. E. धा to have, श aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दध [dadha], a. Holding, possessing, giving &c. -n. share, portion; दधशब्दो भागधेयवचनः । त्रद्यथा कण्टकाय दधं नापिताय दधमिति । देवदधानि देवभागा इत्यर्थः । ŚB. on MS.1.8.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दध mfn. iii , i , 139 " giving "See. इडा-, इला-.

दध mfn. (2 , 171 Va1rtt. 3 ) " giving " RV. x , 46 , 1

दध mfn. preserving (with acc. ) Vop.

दध n. a house L.

"https://sa.wiktionary.org/w/index.php?title=दध&oldid=500134" इत्यस्माद् प्रतिप्राप्तम्