ग्रहदृष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ग्रहदृष्टि¦ स्त्री।

६ त॰। ग्रहाणां स्वस्थानापेक्षया स्थान-भेदषु दर्शनभेदे सा च वृहज्जातके तट्टीकायां चोक्ता यथा
“त्रिदशत्रिकोणचतुरखसप्तमान्यवलोकयन्ति चरणामि-[Page2752-b+ 38] वृद्धितः। रविजामरेज्यरुधिराः परे च ये क्रमशोभवन्ति किल वीक्षणेऽधिकाः” वृहज्जा॰।
“यस्मिन स्थानेखेटाः स्थितास्तस्मात्त्रदशादीनि स्थानानि चरणाभि-वृद्धितः पादवृद्ध्यावलोकयन्ति खेटो यस्मिन् राशौव्यवस्थितः तस्माद्यस्तृतीयग खेटो दशमगतश्च तौतृतीयदशमराशी च पादेन चतुभागदृष्ट्यावलोक-यति एवं त्रिकोणस्थौ नवपञ्चमस्थानगतावर्द्धदृष्ट्या,चतुरस्रेऽष्टमचतुर्थे अष्टमचतुर्थस्थानस्थौ पादहीनदृष्ट्यासप्तमगे खेटं परिपूर्णदृष्ट्या। चरणाभिवृद्धित इत्यत्रा-भिशब्दो वीप्सां द्योतयति चरणचरणवृद्ध्या पादपादवृ-द्ध्येत्यर्थः। यावत्पाददृष्ट्या पश्यन्ति तावत् फलं प्रयच्छन्तितथा च स्वल्पजातवे
“दशमतृतीये नवमपञ्चमे चतुर्था-ष्टमे कलत्रं च। पश्यन्ति पादवृद्ध्या फलानि चैवं प्रय-च्छन्ति”। अर्थादेव खेटा उक्तस्थानानि पश्यन्तीति तथा चसाराबल्याम्
“सव्यं पश्यति सदा खगाश्चरणवृद्धितः सर्वे। त्रिदशत्रिकोणचतुरस्रसप्तमगतान् फलं क्रमेणैव। पूर्णं पश्यति रविजस्तृतीयदशमे त्रिकोणमपि जीवः। चतुरस्रं भूमिसुतः सितार्कबुधहिमकराः कलत्रं च”। तथा यवनेश्वरः” द्वौ पश्चिमौ

११ ।

१२ । षष्ठमथ द्वितीयंसंस्थानराशेः परिहृत्य राशिम्। शेषान् खगः पश्यतिसर्वकालमिष्टेषु चैषां विहिता दृगिष्टा। जामित्रभे दृष्टि-फलं समस्तें स्वपादहीनं चतुरस्रयोश्च। त्रिकोणयोर्दृष्टि-फलार्द्धमाहुर्दुश्चिक्युसंज्ञे दशमे च पादम्”। रविजा-मरेज्यरुधिरा इति। किलेत्यागमसूचन चरणाभि-वृद्धित इत्यनुवर्त्तते एते रविजादयश्चरणाभिवृद्धितःपादोपचयाद्वीक्षणे दर्शने क्रमशोऽधिकफलप्रदा भवन्तिरविजः सौरिः स दर्शने पादफलप्रदः, अमरेज्यो वृह-स्पतिरर्द्धफलप्रदः रुधिरोऽङ्गारकः स पादहीनफलप्रदः। अपरेऽर्कचन्द्रबुधशुक्रास्ते{??}क्षणे समस्तफलप्रदाः। एतन्नैसर्गिकं ग्रहाणां दृष्टिफलम्। स्थानवशादेतेषांयथास्वं दृष्टिफलमूह्यम् एवमेके व्याचक्षते। अपरे तुआहुः स्थानफलमेतत् तेन त्रिदशादिस्थानगतान् ग्रह-राशीन् पश्यन्तो रविजादयो दर्शनेऽधिकफलप्रदाभवन्ति तद्यथा तृतीयदशमस्थान् ग्रहान्॰ राशीन् वाशनैश्चरः पश्यन्नन्येभ्यो राहेभ्योऽधिकफलप्रदो भवतिपरिपूर्णं पश्यतीत्यर्थः। एवं त्रिकोणस्थान् जीवः, चतु-रस्रगान् भौमः, सप्तमस्थान् परे सूर्यचन्द्रबुधशुक्राः। एतच्च बहुतराचार्याणां मतम। तथा च भगवास[Page2753-a+ 38] गर्गः
“दुश्चिक्य

३ दशमान् सौरिस्त्रिकोणस्थान् वृह-स्पतिः। चतुर्थाष्टमगान् भौमः शेषाः सप्तमसंस्थितान्। भवन्ति वीक्षणे नित्यमुक्ताधिकफलाः खगाः”। भट्टो॰वराहमते राहोर्ग्रहत्वाभावेन न तस्य दृष्टिस्तेनोक्ता। ज्यो॰ त॰ अन्यखेटदृष्टिः तद्दृष्टिश्चोक्तायथा
“दशमे च तृतीये च पाददृष्टिरुदाहृता। अर्द्धदृष्टिश्रनवमे पञ्चमे पारकीर्त्तिता। चतुर्थे त्वष्टमे चैव पादोनापरिकीर्त्तिता। सप्तमे परिपूर्णा च फलमेवं प्रकल्प्यते। तृतीयदशमावार्किः पश्यन पूर्णफलप्रदः। त्रिकोणगान्गुरुश्चैव चतुर्थाष्टमगान् कुजः। सुतमदननवान्त्ये पूर्ण-दृष्टिः

६० सुरारेर्युगलदशमराशौ दृष्टिपादत्रयार्हः

४५ । सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः

३० स्थितिभवनमुपान्त्यंनैव दृश्यं हि राहोः”। ( सर्वकर्मोपयोगिनैसर्गिकग्रहदृष्टिचक्रम्। स्थान र च म वु वृ शु श रा

१० ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰

३ ॰ ॰ ॰ ॰ ॰ ॰ ॰

४५



१५

१५

१५

१५

१५

१५

६०

३०



४५

४५

६०

४५

४५

४५

४५

३०



३०

३०

३०

३०

६०

३०

३०

६०

६ ॰ ॰ ॰ ॰ ॰ ॰ ॰

३०



६०

६०

६०

६०

६०

६०

६०

६०



४५

४५

६०

४५

४५

४५

४५

३०



२०

३०

३०

३०

६०

३०

३०

६०

१०

१५

१५

१५

१५

१५

१५

६०

४५

११ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰

१२ ॰ ॰ ॰ ॰ ॰ ॰ ॰

६० तात्कालिकदृष्टिस्तु द्रष्टृदृश्यग्रहयोर्द्रष्टृखेटराश्योर्वाअनुपदं वक्तव्यताजतोक्तवत कल्पनीयाइयांस्तु विशषः तत्र एकादिशेषे ये ध्रुवा उक्ता अत्र नतथा किन्तु दर्शितचक्रानुसारेण खगभेदे ध्रुवाः कल्प-नीया इति। नैसर्गिकतात्कालिकमित्रादिकं तु अरिशब्दे

३३

५ पृ॰ उक्तम्। तदनुसारेण मित्रादिदृष्टिरुह्यानीलकण्ठताजके तु वर्षप्रवेशफलोपयोगिनी अन्यविधैवदृष्टिरुक्ता यथा
“दृष्टिः स्यान्नवपञ्चमे बलवती प्रत्यक्षतःस्नेहदा पादोना

४५ ऽखिलकार्यसाधनकरी मेलापकाख्यो-च्यते। गुप्तस्नेहकरी तृतीयभवभे कार्यस्य संसिद्धिदा-त्र्यंशोना

४० कथिता त्रतीयभवने षड्भाग

१० दृष्टिर्भवे

११ [Page2753-b+ 38] दृष्टिः पादमिता

१५ चतुर्थदशमे गुप्तारिभावा स्मृताऽ-न्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैराऽखिला

६० । दृष्टंदृक्त्रितयं क्षुताह्वयमिदं कार्यस्य विध्वंसनं संग्रा-मादिकलिप्रदं दृश इमां स्युर्द्वादशांशान्तरे। वर्षप्रवेशोपयोगिग्रहदृष्टिचक्रम्। स्थान र च मं बु वृ शु श



६०

६०

६०

६०

६०

६०

६० प्रत्यक्षवैरा

२ ॰ ॰ ॰ ॰ ॰ ॰ ॰



४०

४०

४०

४०

४०

४०

४० गुप्तस्नेहा



१५

१५

१५

१५

१५

१५

१५ गुप्तारिः



४५

४५

४५

४५

४५

४५

४५ प्रत्यक्षमित्रा

६ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰



६०

६०

६०

६०

६०

६०

६० प्रत्यक्षवैरा

८ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰



४५

४५

४५

४५

४५

४५

४५ प्रत्यक्षस्नेहा

१०

१५

१५

१५

१५

१५

१५

१५ गुप्तारिः

११

१०

१०

१०

१०

१०

१०

१० गुप्तमित्रा

१२ ॰ ॰ ॰ ॰ ॰ ॰ ॰तात्कालिकस्फुट दृष्टिस्तु
“अपास्य पश्यं निजदृश्यखेटादेकादिशेषे ध्रुवलिप्तिकाःस्युः। शून्यं स्ववेदास्तिथयोऽक्षवेदाःखं षष्टिरभ्रं शरवे-दसंख्या। तिथ्यभ्रचन्द्रावियदभ्रतर्काः शेषांशयातैष्यविशेष-घातात्। लब्धैः खराभैरधिकोगतैष्ये स्वर्णं ध्रुवैताःस्फुटदृष्टिलिप्ताः” नी॰ ता॰ उक्तया दिशा आनेया।

"https://sa.wiktionary.org/w/index.php?title=ग्रहदृष्टि&oldid=499403" इत्यस्माद् प्रतिप्राप्तम्