कचु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचुः, स्त्री, (कचते शोभते । कच् + उन् ।) कच्ची । स्वनामख्यातगुल्मः । इति पुराणम् ॥ मूलशाक- विशेषः । यथा, -- “कदली दाडिमी धान्यं हरिद्रा माणकं कचुः । विल्वोऽशोको जयन्ती च विज्ञेया नवपत्रिका” ॥ इति तिथ्यादितत्त्वे दुर्गोत्सवतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचु¦ स्त्री कच--उन्। स्वनामख्यात कन्दभेदे
“कदली दाढिमीधान्यं हरिद्रा मानकं कचुः। विल्वोऽशोको जयन्ती चविज्ञेया नवपत्रिकाः” दुर्गो॰ त॰। कचुस्था कालिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचु¦ f. (-चुः) An esculent root, (Arum colocasia and other kinds, many of which are cultivated for food:) see कच्वी।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचुः [kacuḥ], f. An esculent root; see कच्वी.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कचु f. Arum Colocasia (an esculent root cultivated for food ; See. कच्वी).

"https://sa.wiktionary.org/w/index.php?title=कचु&oldid=494375" इत्यस्माद् प्रतिप्राप्तम्