कटकट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकट¦ त्रि॰ कटप्रकारः प्रकारे द्वित्वम्।

१ अत्यन्तातिशयितेसर्व्वोत्कृष्टे

२ महादेवेपु॰
“नमोनाभाव नाभ्याय नमः कट-कटाय च” भा॰ शा॰

२८

६ अ॰ शिवनामोक्तौ। अव्यक्तानु-करणे डाच् कटकटा तदनुकरणशब्दे अव्य॰।
“ततः कट-कटाशब्दो बमूव सुमहात्मनोः” भा॰ व॰

१५

७ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकट [kaṭakaṭa], a. Excellent, best. -टः N. of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कटकट/ कट--कट m. N. of शिवMBh. xii , 10364.

"https://sa.wiktionary.org/w/index.php?title=कटकट&oldid=494415" इत्यस्माद् प्रतिप्राप्तम्