कथामुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथामुख¦ न॰ कथाया आमुखम्। कथाप्रस्तावाख्ये ग्रन्थप्रारम्भांशवेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कथामुख/ कथा--मुख n. the introduction to a tale Pan5cat.

कथामुख/ कथा--मुख n. N. of the second लम्बकor book of the कथा-सरित्-सागर.

"https://sa.wiktionary.org/w/index.php?title=कथामुख&oldid=494629" इत्यस्माद् प्रतिप्राप्तम्