रूपम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामम्[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

मलयाळम्-

  1. രൂപം
  2. ആകൃതി

फलकम्:इतरदिशा आम्गलम्- body structure figure Finnish: [[rakenne#फलकम्:fi|{{फलकम्:fi/script|lang=fi|rakenne}}]] (fi)

| width=1% | |bgcolor="#FFFFE0" valign=top align=left width=48%|

|} |}

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपम्, क्ली, (रूयते कीर्त्त्यते रौतीति वा । रु + “खष्पशिल्पशष्पेति ।” उणा० ३ । २८ । इति पः दीर्घश्च । रूपयतीति । रुप् + अच् वा ।) स्वभावः । सौन्दर्य्यम् । नामकम् । पशुः । शब्दः । ग्रन्थावृत्तिः । नाटकादिः । आकारः । (यथा, मनुः । ७ । ७७ । “तदध्यास्योद्बहेद्भार्य्यां सवर्णां लक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥”) श्लोकः । इति मेदिनीशब्दरत्नावलीभूरि- प्रयोगाः ॥ (स्वरूपम् । यथा, मनुः । ८ । ४५ । “देशं रूपञ्च कालञ्च व्यवहारविधौ स्थितः ॥”) शुक्लादिः । नामकस्थाने नाणकम् । इति नानार्थरत्नमालाविश्वहेमचन्द्राः ॥ * ॥ रूपन्तु षोडशविधम् । यथा । ह्रस्वम् १ दीर्घम् २ स्थूलम् ३ चतुरस्रम् ४ वृत्तम् ५ शुक्लम् ६ कृष्णम् ७ नीलारुणम् ८ रक्तम् ९ पीतम् १० कठिनम् ११ चिक्कणम् १२ श्लक्ष्णम् १३ पिच्छि- लम् १४ मृदु १५ दारुणम् १६ । इति महा- भारते मोक्षधर्म्मः ॥ * ॥ तस्य लक्षणं यथा, -- “अङ्गान्यभूषितान्येव केनचिद्भूषणादिना । येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥” इत्युज्ज्वलनीलमणिः ॥ न्यायमते तत् चक्षुरिन्द्रियग्राह्यम् । द्रव्यादि- प्रत्यक्षकारणम् । चक्षुः सहकारि । शुक्लाद्य- नेकप्रकारम् । जलादिपरमाणुरूपं नित्यम् । अन्यत्र अनित्यम् । यथा, -- “चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् । चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा । जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ॥” इति भाषापरिच्छेदः ॥ उत्तरपदस्थरूपादिशब्दस्य उपमानवाचक- त्वम् । यथा, -- “स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः । भूतरूपोपमाः काशः सन्निभः प्रथितः परः ॥” इति हेमचन्द्रः ॥ अतिशयरूपस्य दोषो यथा, -- उमोवाच । “रूपातिशयसम्पन्ना नानागुणसमन्विताः । किमर्थं दुःखिता जाताः कान्तसौख्यविवर्ज्जिताः ॥ ईश्वर उवाच । दमयन्ती तथा सीता रूपातिशयपारगा । दुःखिता तेन संजाता कान्तसौख्यविवर्ज्जिता ॥ अहल्या बन्धकी जाता कपिलस्य तु योषिता । रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥ तस्माद्रपञ्च नेच्छन्ति लक्षणज्ञास्तपोधनाः । अतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा । अथवा सौख्यहीनस्तु जायते तु महातपे ॥” इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥ तद्बैदिकपर्य्यायः । निर्णिक् १ वव्रिः २ वर्पः ३ वपुः ४ अमतिः ५ अप्सः ६ प्सुः ७ अप्नः ८ पिष्टम् ९ पेशः १० कृशनम् ११ प्सरः १२ अर्ज्जुनम् १३ ताम्रम् १४ अरुषम् १५ शिल्पम् १६ । इति षोडशरूपनामानि । इति वेद- निघण्टौ ३ अध्यायः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रूपम् [rūpam], [रूप् क भावे अच् वा Uṇ.3.28]

Form, figure, appearance; विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते Pt.1.143; so सुरूप, कुरूप &c.

Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas); चर्क्षुर्मात्रग्राह्यजातिमान् गुणो रूपम् Tarka K; (it is of six kinds: शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added).

Any visible object or thing.

A handsome form or figure, beautiful form, beauty, elegance, grace; मानुषीषु कथं वा स्यादस्य रूपस्य संभवः Ś.1.25; विद्या नाम नरस्य रूपमधिकम् Bh.2.2; रूपं जरा हन्ति &c.

Natural state or condition, nature, property, characteristic, essence; circumstances (opp. to 'time' and 'place'); देशं रूपं च कालं च व्यवहारविधौ स्थितः Ms.8.45.

Mode, manner.

A sign, feature.

Kind, sort, species.

An image, a reflected image.

Similitude, resemblance.

Specimen, type, pattern.

An inflected form, the form of a noun or a verb derived from inflection (declension or conjugation).

The number one, an arithmetical unit.

An integer.

A drama, play; see रूपक.

Acquiring familiarity with any book by learning it by heart or by frequent recitation.

Cattle.

A sound, a word.

A known quantity.

A beast.

A verse.

A name.

The white colour.

A particular coin (as a rupee); कस्यचिद् गृहे चोरयित्वा रूपाभिग्राहितो बद्धः Dk.2.4.

Silver; मसारगल्वर्कसुवर्णरूपैः Mb.7.16.54. (रूप is frequently used at the end of comp. in the sense of 'formed or composed of', 'consisting of', 'in the form of', 'namely'; having the appearance or colour of', तपो- रूपं धनम्; धर्मरूपः सखा &c.). -m. -पः a deer. -Comp. -अधिबोधः the perception of form or colour of any object by the senses. -अक्षिग्राहित a. caught in the act, caught red-handed. -अस्त्रः Cupid. -आजीवा, -जीवना a harlot, prostitute, courtezan; रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः Rām; रूपाजीवाः स्नानप्रघर्षशुद्धशरीराः Kau. A.1.2.-आवली a list or series of variations of grammatical forms. -आश्रय a. exceedingly beautiful; त्वष्टा रूपाश्रयं रथम् Bhāg.4.15.17. -इन्द्रियम् the organ which perceives form and colour, the eye. -उच्चयः a collection of lovely forms; रूपोच्चयेन मनसा विधिना कृता नु Ś.2.1.-उपजीवनम् the gaining a livelihood by a beautiful form; रङ्गावतरणं चैव तथा रूपोपजीवनम् Mb.12.294.5. (com. रूपोपजीवनं जलमण्डपिकेति दाक्षिणात्येषु प्रसिद्धम् । यत्र सूक्ष्म- वस्त्रं व्यवधाय चर्ममयैराकारै राजामात्यादीनां चर्या प्रदर्श्यते). -कारः, -कृत् m. a sculptor; रूपकारो$पि शस्त्रेण क्रीडयैवोल्लिलेख ताम् Ks.37.8.9. -गुणः the quality of colour; वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते Ms.1.77. -ग्रहः the eye. -ज्ञ a. perceiving forms, distinguishing visible objects; त्वं तु प्रत्यक्षदर्शी च रूपज्ञश्च महा- भुजः Mb.14.6.2. -तत्त्वम् inherent property, essence.-तर्कः an assay-master or inspector of mint (?). -धरa. of the form of, disguised as; जुगोप गोरूपधरामिवोर्वीम् R.2.3.

धारिन् having a form or shape.

Possessed of beauty, lovely. (-m.) an actor. -ध्येयम् beuaty. -नाशनः an owl. -परिकल्पना the assuming of a shape; Rām. -भागानुबन्धः the addition of a fraction to a unit. -भागापवादः the subtraction of a fraction from a unit. -भेदः (in gram.) diversity of phonetic form or sound. -लावण्यम् exquisiteness of form, elegance.-विपर्ययः disfigurement, morbid change of bodily form. -विभागः the dividing of an integer number into fractions. -शालिन् a. beautiful. -संपद्, -संपत्तिः f. perfection or excellence of form, richness of beauty, superb beauty; उदपादि चास्या रूपसंपदा आविर्भूतविस्मयस्य तस्य मनसि K.

"https://sa.wiktionary.org/w/index.php?title=रूपम्&oldid=503897" इत्यस्माद् प्रतिप्राप्तम्