सामग्री पर जाएँ

कल्पक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पकः, पुं, (कल्पयति क्षौरकर्म्मादिना वेशादिकं रचयतीति । कृप् + णिच् + ण्वुल् ।) नापितः । इति शब्दमाला ॥ कर्च्चूरः । इति भावप्रकाशः ॥ (कल्पयति गद्यपद्यादिकमुद्भाव्य रचयतीति वाक्ये- रचयिता । ग्रन्थकर्त्ता ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पक¦ त्रि॰ कल्पयति रचयति आरोपयति वा कृप--णिच्-ण्वुल्।

१ रचके

२ आरोपके च।

३ कर्चूरे (कचूर) भावप्र॰

४ नापिते पु॰ शब्दमाला तस्य केशवेशरचकत्वात् तच्छेद-त्वात् वा तथात्वम्। कल्प + स्वार्थे कन्।

४ कल्पशब्दार्थे च

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पक¦ m. (-कः) A barber. E. कृप् to cut, वुन् aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पकः [kalpakḥ], [क्लॄप्-ण्वुल्]

A rite.

A barber, Kau. A. 1.12.

See कल्पवृक्षः; कल्पकप्रसवोदयः Viś. Guṇā.5.

A kind of tree, Curcurna (Mar. कचोरा). a. conformng to a settled rule or standard; याजयित्वाश्वमेधैस्तं त्रिभि- रुत्तमकल्पकैः Bhāg.1.8.6.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कल्पक mfn. conforming to a settled rule or standard BhP. i , 8 , 6 ; ix , 11 , 1

कल्पक mfn. adopting Hariv.

कल्पक m. a rite , ceremony MBh. ([ TBr. ii , 7 , 18 , 4 of doubtful meaning Comm. कप्लक])

कल्पक m. a barber( cf. कल्पनी; Lith. kerpikas) L.

कल्पक m. a kind of Curcuma (commonly कर्चूर) L.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KALPAKA : Śiva's garden. It is situated in Kailāsa. (Kathāsaritsāgara, Kathāpīṭhakalambaka, Part I).


_______________________________
*6th word in left half of page 378 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कल्पक&oldid=495406" इत्यस्माद् प्रतिप्राप्तम्