कालिन्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिन्द¦ न॰ कालिं जलराशिं ददाति दा--क पृषो॰ मुम्(तरमुज)ख्याते जलप्रधानफलके वृक्षे भावप्र॰ कालिङ्गशब्देविवृतिः। स्वार्थे क। कालिन्दक तत्रार्थे न॰ राजनि॰। कलिन्दे भवः अण्। कलिन्दपर्व्वतभवे त्रि॰ स्त्रियां ङीप्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिन्द [kālinda], a. (-न्दी f.) [कलिन्द-अण्] Connected with or coming from the mountain Kalinda or the river Yamunā.

न्दी The river Yamunā; कालिन्द्याः पुलिनेषु केलिकुपिताम् Ve.1.2; R.15.28; Śānti.4.13.

A sort of vessel.

N. of a wife of Kṛiṣṇa. (a daughter of Sūrya). -न्दम् A water melon. -Comp. -कर्षणः, -भेदनः an epithet of Balarāma q. v. -सूः f. Saṁjñā (-संज्ञा), a wife of the sun. (-m.) the sun. -सोदरः Yama, the god of death.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कालिन्द n. the water-melon Sus3r.

कालिन्द mfn. connected with or coming from the river यमुनाLa1t2y.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kinnara गण; horse-faced. वा. ६९. ३२.

"https://sa.wiktionary.org/w/index.php?title=कालिन्द&oldid=496099" इत्यस्माद् प्रतिप्राप्तम्