कुमुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदम्, क्ली, (कौ मोदते । मुद् “इगुपधेति” । ३ । १ । १३५ । कः ।) श्वेतोत्पलम् । हेला सु~दि इत्यादि भाषा ॥ (यथा, रामायणे ५ । ५५ । १ । “सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् । पुष्पश्रवणकादम्बमभ्रशैवलशाद्वलम्” ॥) तत्पर्य्यायः । कैरवम् २ । इत्यमरः । १ । १० । ३७ । चन्द्रकान्तम् ३ गर्द्दभम् ४ कुमुत् ५ । इति रत्नमाला ॥ धवलोत्पलम् ६ कह्लारम् ७ शीत- लकम् ८ शशिकान्तम् ९ इन्दुकमलम् १० चन्द्रि- काम्बुजम् ११ गन्धसोमम् १२ । इति शब्द- रत्नावली ॥ अपि च । “श्वेतं कुवलयं प्रोक्तं कुमुदं कैरवं तथा । कुमुदं पिच्छिलं स्निग्धं मधुरं ह्लादि शीतलम्” ॥ इति भावप्रकाशः ॥ अस्य गुणाः । शीतलत्वम् । स्वादुत्वम् । पाके तिक्तत्वम् । कफरक्तदोषदाह- श्रमपित्तनाशित्वञ्च । इति राजनिर्घण्टः । रक्त- पद्मम् । इति मेदिनी ॥ रूप्यम् ॥ इति हेम- चन्द्रः ॥

कुमुदः, पुं, (कुत्सिते नैरृतकोणे मोदते इति । कु + मुद् + कः ।) नैरृतकोणस्थदिघस्ती । इत्यमरः । १ । ३ । ३ ॥ वानरविशेषः । (अयं खलु राम- चन्द्रस्य सेनापतिवानराणां एकतमः । यथा, रामायणे । ६ । २ । २८ । “नाम्ना संकोचलो नाम नानाद्विजयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम वानरः । योऽसौ शतसहस्राणि सहस्रं परिकर्षति” ॥) नागविशेषः । (यथा, महाभारते । १ । ३५ । १५ । “कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः । कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा” ॥) दैत्यभेदः । सितोत्पलम् । इति हेमचन्द्रः ॥ क- र्पूरः । इति राजनिर्घण्टः ॥ ध्रुवकभेदः । यथा, -- “एकाविंशतिवर्णाङ्घ्रिर्मवेत् शृङ्गारके रसे । कुमुदोऽभोष्टदश्चैव ताले तुरगलीलके” ॥ इति सङ्गीतदामोदरः ॥ (कुं पृथ्वीं भूमिं वा मोद- यति । अन्तर्भूतणिजन्तात् मुदः कः । विष्णुः । यथा, महाभारते । १३ । १४९ । ७६ । “शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः” ॥ विष्णुपार्श्वदः । यथा, भागवते । ८ । २१ । १० । “कुमुदः कुमुदाक्षश्च विश्वक्सेनः पतत्रिराट्” ॥ मेरोरुपष्टम्भगिरिविशेषः । स चायुतयोजनवि- स्तृतः । यथा, भागवते ५ । १६ । १२ । “मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इति । अयुतयोजनविस्तारोन्नाहा मेरोश्चतुर्द्दिशमवष्टम्भ- गिरय उपकॢप्ताः” ॥ शाल्मलद्वीपान्तर्गतप्रथम- पर्व्वतः । यथा, विष्णुपुराणे २ । ४ । २६ । “कुमुदश्चान्नतश्चैव तृतीयश्च वलाहकः” ॥ आनूपजन्तुविशेषः । यथा, -- “हंससारसचक्राद्याः कुमुदाश्च कपिञ्जलाः । आनूपास्तेषु विज्ञेयाः श्लेष्मला वातकोपनाः” ॥ इति हारीते प्रथमेस्थाने ११ अध्यायः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुद पुं।

नैरृतदिग्गजः

समानार्थक:कुमुद

1।3।3।4।4

कुबेरः ईशः पतयः पूर्वादीनां दिशां क्रमात्. रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधुः। बुधो बृहस्पतिश्चेति दिशां चैव तथा ग्रहाः। ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥

पत्नी : कुमुदस्य_हस्तिनी

स्वामी : नैरृत्यदिशायाः_स्वामी

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

कुमुद पुं-नपुं।

शुक्लोत्पलम्

समानार्थक:कुमुद,कैरव

1।10।37।2।2

स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च। इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुद¦ न॰ कौ मोदते कुद--क

७ त॰। (सुं दि) कैरवे अमरः।
“कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव” पञ्चत॰।
“कुमुदं पिच्छिलं स्निग्धं मधुरं ह्रादि शीत-लम्” भाव॰ प्र॰ तद्गुणा उक्ताः।

२ रक्तपद्मे मेदि॰

३ रूप्ये हेमच॰।

४ कर्पूरे पु॰ राजनि॰ अयमर्द्धचादि

५ शाल्मलिद्वीपस्थे वर्षपर्वतभेदे। कुन्दशब्दे उदा॰।

६ दक्षिणदिग्गजे अमरः तस्य श्वेतोत्पलनिभत्वा-त्तथात्वम्। कु भूमि मोदयति मुद--अन्तर्भूतण्यर्थे-क।

७ विष्णौ
“कुमुदः कुन्दरः कुन्दः पर्जन्यःपावकोऽनिलः” विष्णुस॰।

८ पद्मे न॰ त्रिका॰।
“यस्य बाला बहुव्यासा दीर्घलाङ्गूलमाश्रिताः। ताम्राःपीता शीताश्चैव प्रकीर्ण्णा घोरकर्म्मणः” रामा॰ उक्तलक्षणे

९ वानरभेदे।
“मुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेनच” भा॰ व॰

२८

८ अ॰।

१० विष्णुपारिषदभेदे।
“प्रहस्या-नुचरा विष्णोः प्रत्यपेधन्नुदायुधाः” इत्युपक्रमे कुमुदः कु-मुदाक्षश्च विष्यक्सेनः पतत्त्रिराट्” भाग॰

८ ,

२१ ,

१० । [Page2112-b+ 38]

११ मेरोरुपष्टम्भगिरिभेदे पु॰।
“मन्दरोमेरुमन्दरः सुपार्श्वःकुमुद इत्ययुतयोजनविस्तारोन्नतामेरोश्चतुर्द्दिशमवष्टम्भ-गिरय उपक्लप्ताः” भा॰

५ ,

१६ ,


“एवं कुमुदनिरूढोयःशतवल्लोनाम वटस्तस्य स्कन्धेभ्योनीचानाः पयोदधिमधु-गुडान्नाद्यम्बरमद्यासनाभरणादयः सर्व्वएव कामदुवानदाः कुमुदाग्रात् पतन्तस्तदुत्तरेणावृतमुपयोजयन्ति” तत्रैव

१२ सर्पभेदे कुमुद्घतीशब्दे रघुवाक्यम्।
“कुमुदः कुमुदा-क्षश्च तित्तिरः इलिकस्तथा॰ भा॰ आ

३५ अ॰

१३ दैत्यभेदे च। ततः कुमुदा॰ चतुरर्थ्यां ष्ठक्। कौमुदिक तत्सन्नि-कृष्टादौ त्रि॰। तत्रार्थे ष्ठच्। कुमुदिक तत्रार्थे त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुद¦ n. (-दं)
1. The white esculent water lily, (Mymphæa escu- lenta.)
2. The red lotus, (Nrubra.)
3. silver. m. (-दः)
1. The ele- phant of the south-west quarter.
2. One of the monkey heroes of the Ramayana.
3. One of the Naga or serpent race.
4. A Danava or infernal deity.
5. Camphor. f. (-दा)
1. An aquatic plant, (Pistia stratiotes.)
2. A tree, (Gmelina arborea:) see गम्भारी। (-दी) A medi- cinal and aromatic shrub, commonly Kayap'hal. E. कु the earth &c. मुद् to be pleased, and क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुदः [kumudḥ] दम् [dam], दम् [कौ भोदते इति कुमुदम्]

The white waterlily said to open at moon-rise [Nymphea alba] नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् V.3.16; so Ś.5. 28; Ṛs.3.2,21,23; Me.42. कुमुदवनमपश्रि श्रीमदम्भोजषण्डम् Śi.11.64.

A red lotus. -दम् Silver.

दः An epithet of Viṣṇu.

N. of the elephant supposed to guard the south.

Camphor.

A species of monkey.

N. of a Nāga who gave his younger sister कुमुद्वती to Kuśa, son of Rāma; see R.16.79.86.-दा A form of Durgā. -Comp. -अभिख्यम् silver.-आकरः, -आवासः a pond full of lotuses. कुमुद्वतीनां कुमुदाकरैरिव Śi.12.4. -आनन्द a. The delighter of lotuses; अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी R.17.6. -ईशः the moon. -खण्डम् an assemblage of lotuses. -गन्ध्याf. a woman having the smell of a कुमुद to her body.-नाथः, -पतिः, -बन्धः, -बान्धवः, -सुहृद् m. the moon. ततः कुमुदनाथेन कामिनीगण्डपाण्डुना R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुमुद/ कु--मुद See. s.v.

कुमुद/ कु-मुद n. [ अस्m. L. ], " exciting what joy " , the esculent white water-lily (Nymphaea esculenta) AV. iv , 34 , 5 Sus3r. S3ak. etc.

कुमुद/ कु-मुद n. the red lotus (Nymphaea rubra) L.

कुमुद/ कु-मुद m. camphor Bhpr.

कुमुद/ कु-मुद m. (in music) N. of a ध्रुवक

कुमुद/ कु-मुद m. N. of a particular comet VarBr2S.

कुमुद/ कु-मुद m. of a नागMBh. Ragh.

कुमुद/ कु-मुद m. of an attendant of स्कन्द([ MBh. ix , 2558 ]) or of विष्णु([ BhP. ])

कुमुद/ कु-मुद m. of the elephant of the south-west or southern quarter L.

कुमुद/ कु-मुद m. of a दैत्यL.

कुमुद/ कु-मुद m. of a son of गदby बृहतीHariv. 9193

कुमुद/ कु-मुद m. of a confidant of king उन्मत्तावन्तिRa1jat.

कुमुद/ कु-मुद m. of a monkey-hero MBh. R.

कुमुद/ कु-मुद m. of a poet

कुमुद/ कु-मुद m. of a pupil of पथ्यBhP. xii , 7 , 2

कुमुद/ कु-मुद m. of a mountain BhP. VP.

कुमुद/ कु-मुद m. of one of the smaller द्वीपs VP.

कुमुद/ कु-मुद n. camphor L.

कुमुद/ कु-मुद n. silver L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an attendant on Hari. फलकम्:F1:  भा. VII. 8. ३८-39; XI. २७. २८.फलकम्:/F Attacked Asura followers of Bali. फलकम्:F2:  Ib. VIII. २१. १६.फलकम्:/F
(II)--a disciple of Pathya. भा. XII. 7. 2.
(III)--a chief वानर. Br. III. 7. २४२.
(IV)--a son of इरावती. Br. III. 7. २९२.
(V)--a नाग from चान्द्रमस Sa1ma. Br. III. 7. ३४५.
(VI)--a son of मणिवर. वा. ६९. १६०.
(VII)--a son of बृहती. वा. ९६. २४७.
(VIII)--a Mt. on one side of Meru west of शितोद. Here is the celestial Banian Tree शतबलू's from which flow rivers to निलावृत. The tree would yield what- ever was desired of it. फलकम्:F1:  भा. V. १६. ११ and २४; वा. ३६. २८; ३८. ४५; ४२. ५१.फलकम्:/F One of the seven hills of शाल्मलद्वीप. फलकम्:F2:  Br. II. १९. ३५; वा. ४९. ३२-3; Vi. II. 4. २६.फलकम्:/F Residence of the Kinnaras. फलकम्:F3:  Vi. ३९. ५९.फलकम्:/F
(IX)--a Mt. in कुशद्वीप. M. १२२. ५२.
(X)--a Mt. in Gomedaka. M. १२३. 3. [page१-400+ २५]
(XI)--a चक्रवाक in मानस; a son of Kau- शिक in previous birth. M. २०. १८.
(XII)--one of the eight निधिस् of Kubera. वा. ४१. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kumuda^1 : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 15; he, with other serpents, received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*2nd word in left half of page p13_mci (+offset) in original book.

Kumuda^2 : m.: A mythical bird, living in the world of Suparṇas 5. 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; marked with śrīvatsa, his deity is Viṣṇu; feeding on serpents; by action a Kṣatriya not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p13_mci (+offset) in original book.

Kumuda^3 : m.: A mythical lordly elephant (vāraṇasattama), living in pātāla 5. 97. 1.

Born in the vaṁśa of Supratīka, pointed out by Nārada to Mātali 5. 97. 15.


_______________________________
*4th word in left half of page p13_mci (+offset) in original book.

Kumuda^4 : m.: A monkey-chief.

Kept watch, with Sugrīva and others, over the bodies of Rāma and Lakṣmaṇa, fallen on the ground, tied with arrows by Indrajit 3. 273. 4, 1-3.


_______________________________
*5th word in left half of page p13_mci (+offset) in original book.

Kumuda : m.: Name of a mountain.

One of the six mountains of the Kuśadvīpa; the mountain is, indeed, lustrous (? dyutimān nāma; or is Dyutimant another name of the mountain Kumuda ?) all the six mountains are described as excellent mountains (parvatottamāḥ); the distance between them doubles as one moves from the one to the other (teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 13. 10-11.


_______________________________
*4th word in right half of page p312_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kumuda^1 : m.: A mythical serpent, living in Bhogavatī Purī 5. 101. 13, 1.

Son of Surasā and Kaśyapa 5. 101. 4, 17; description 5. 101. 5-7; also listed by Sūta among the sons of Kadrū 1. 31. 15; he, with other serpents, received the white snake issuing from the mouth of Balarāma and entering the ocean 16. 5. 14, 12.


_______________________________
*2nd word in left half of page p13_mci (+offset) in original book.

Kumuda^2 : m.: A mythical bird, living in the world of Suparṇas 5. 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; marked with śrīvatsa, his deity is Viṣṇu; feeding on serpents; by action a Kṣatriya not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p13_mci (+offset) in original book.

Kumuda^3 : m.: A mythical lordly elephant (vāraṇasattama), living in pātāla 5. 97. 1.

Born in the vaṁśa of Supratīka, pointed out by Nārada to Mātali 5. 97. 15.


_______________________________
*4th word in left half of page p13_mci (+offset) in original book.

Kumuda^4 : m.: A monkey-chief.

Kept watch, with Sugrīva and others, over the bodies of Rāma and Lakṣmaṇa, fallen on the ground, tied with arrows by Indrajit 3. 273. 4, 1-3.


_______________________________
*5th word in left half of page p13_mci (+offset) in original book.

Kumuda : m.: Name of a mountain.

One of the six mountains of the Kuśadvīpa; the mountain is, indeed, lustrous (? dyutimān nāma; or is Dyutimant another name of the mountain Kumuda ?) all the six mountains are described as excellent mountains (parvatottamāḥ); the distance between them doubles as one moves from the one to the other (teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ) 6. 13. 10-11.


_______________________________
*4th word in right half of page p312_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कुमुद&oldid=496609" इत्यस्माद् प्रतिप्राप्तम्