रसालम्

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

आम्र वृक्षः

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रसालम्, क्ली, (रसं आलातीति । आ + ला + कः ।) सिह्लकम् । बीलम् । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=रसालम्&oldid=506925" इत्यस्माद् प्रतिप्राप्तम्