क्षयकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयकर¦ mfn. (-रः-री-रं)
1. Destroying, terminating. Liberating. from existence. E. क्षय, and कर who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षयकर/ क्षय--कर mfn. ifc. causing destruction or ruin , destructive , terminating MBh. ii , 2494 Sus3r.

क्षयकर/ क्षय--कर mfn. liberating from existence W.

क्षयकर/ क्षय--कर mfn. perhaps for क्षयि-कल(said of the moon " the portions of which are waning ") Ca1n2.

क्षयकर/ क्षय--कर m. , N. of the 49th year of the sixty years' बृहस्पतिcycle VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=क्षयकर&oldid=497907" इत्यस्माद् प्रतिप्राप्तम्