क्षालन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालनम्, क्ली, (क्षल् + णिच् + भावे ल्युट् ।) प्रक्षा- लनम् । धौतकरणं यथा, -- “स्त्रीशूद्रौ वाथ नित्याम्भःक्षालनाच्च करौष्ठयोः” ॥ इति ब्रह्मपुराणम् । इत्याह्निकाचारतत्त्वम् ॥ (यथा च, मार्कण्डेयपुराणे । १६ । १६ । “श्लेष्ममूत्रपुरीशासृक्प्रवाहक्षालनेन च । रहश्चैवोपचारेण प्रियसम्भाषणेन च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालन¦ न॰ क्षल--भावे ल्युट्। शोधने
“स्त्रीशूद्रौ प्रयतौनित्यं क्षालनाच्च करौष्ठयोः” आ॰ त॰ ब्रह्मपु॰
“प्रक्षा-लनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” नीतिसा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालन¦ n. (-नं) Washing, sprinkling, cleaning with water. E. क्षाल् to wash, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालनम् [kṣālanam], [क्षल्-भावे ल्युट्]

Washing, cleansing (with water); तत्क्षालनाय यास्यामि तीर्थान्युज्झितमत्सरः Ks.52.239.

Sprinkling.

क्षालनम् [kṣālanam], &c. See under क्षल्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षालन mfn. washing , washing or wiping off Pan5cat. ( ifc. )

क्षालन n. washing , washing off , cleansing with water MBh. ii , 1295 Pan5cat. Ma1rkP. Katha1s. lii , 239

क्षालन n. sprinkling W.

"https://sa.wiktionary.org/w/index.php?title=क्षालन&oldid=497966" इत्यस्माद् प्रतिप्राप्तम्