क्षारत्रय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारत्रयम्, क्ली, (क्षाराणां त्रयम् ।) त्रिविधक्षारः । तद्यथा, राजनिर्घण्टे । “सर्जिकञ्च यवक्षारं टङ्कणक्षारमेव च । क्षारत्रयञ्च त्रिक्षारं क्षारत्रितयमेव च” ॥ (“सर्ज्जिका यावशूकश्च क्षारद्वयमुदाहृतम् । टङ्गणेन यतं तत्तु क्षारत्रयमुदीरितम् । मिलितन्तूक्तगुणकृद्विशेषाद् गुल्महृत् परम्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारत्रय¦ न॰

६ त॰
“सार्ज्जिकश्च यवक्षारः टङ्कणक्षारएव चक्षारत्रयञ्च त्रिक्षारम् क्षारत्रितयमेव च” राजनि॰। उक्ते शारद्रव्यत्रये

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क्षारत्रय/ क्षार--त्रय n. " a triad of acrid substances " , natron , saltpetre , and borax L.

"https://sa.wiktionary.org/w/index.php?title=क्षारत्रय&oldid=497947" इत्यस्माद् प्रतिप्राप्तम्