निर्गुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गुणः, पुं, (निर्गता गुणा यस्मात् ।) सत्त्वरज- स्तमोगुणातीतः । परमेश्वरः । यथा, -- “साकारञ्च निराकारं सगुणं निर्गुणं प्रभुम् । सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे १३ अध्यायः ॥ “गुणभृन्निर्गुणो महान् ।” इति महाभारते । १३ । १४९ । १०३ ॥ विद्यादिशून्ये, त्रि, । यथा, -- “सगुणो निर्गुणो वापि सहायो बलवत्तरः । तुषेणापि परिभ्रष्टस्तण्डुलो नाङ्कुरायते ॥” इत्युद्भटः ॥ (ज्यारहिते । यथा, निर्गुणं धनुः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गुण¦ mfn. (-णः-णा-णं)
1. Void, of all properties.
2. Bad, worthless, having no good qualities.
3. Stringless. m. (-णः) The Supreme Being, or any deity so considered. E. निर् privative, and गुण a property, an excellence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्गुण/ निर्--गुण mf( आ)n. having no cord or string , Ka1v.

निर्गुण/ निर्--गुण mf( आ)n. having no good qualities or virtues , bad , worthless , vicious MBh. R. etc.

निर्गुण/ निर्--गुण mf( आ)n. devoid of all qualities or properties Up. MBh. etc.

निर्गुण/ निर्--गुण mf( आ)n. having no epithet , Ka1tyS3r. Sch.

निर्गुण/ निर्--गुण mf( आ)n. (said of the Supreme Being) W.

निर्गुण/ निर्-गुण etc. See. p. 541 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=निर्गुण&oldid=365185" इत्यस्माद् प्रतिप्राप्तम्