सामग्री पर जाएँ

धुवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुवनः, पुं, (धवतीति । धू + “भूसूधूभ्रस्जिभ्य- श्छन्दसि ।” उणां २ । ८० । इति क्युन् ।) अग्निः । इति सिद्धान्तकौमुदी ॥ (यथा, शत- पथब्राह्मणे । १३ । २ । ८ । ५ । “ये यज्ञे धुवनं तन्वते ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुवन¦ पु॰ धु--धू--वा क्युन्।

१ वह्नौ उज्जलद॰
“ये यज्ञे धुवनंतन्वते” शत॰ ब्रा॰

१३ ।

२ ।

८ ।

५ ।

२ चालकमात्रे त्रि॰।
“अयमञ्चति पञ्चशरानुचरो नवनीपवनीधुवनः पवनः” सा॰ द॰ टी॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुवन¦ m. (-नः) A title of AGNI. E. धू to agitate, affix क्युन् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुवनः [dhuvanḥ], Fire.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुवन m. fire (Vedic) Un2. ii , 80 Sch.

धुवन n. shaking , agitation S3Br.

धुवन n. place of execution S3a1n3khGr2. iv , 12 Sch.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


धुवन न.
(धु+क्युन्) मृत व्यक्ति की भस्मीकृत अस्थियों को पंखा झलना। सम्बन्धिगण, स्त्रियां एवं चार ब्रह्मचारी घट एवं खूटें, जिनके नीचे अस्थियां रखी गयी होती हैं, की परिक्रमा करते हैं। इस तरह करते समय वे तीन बार घड़े को एक चमड़ें के टुकड़े से ठोंकते हैं और इसको अपने परिधानों के अग्रभाग से पंखा झलते हैं (हवा करते हैं)। नृत्य एवं वाद्ययन्त्रों का वादन इसके बाद होता है, भा.पि.मे 2.3.15. किन्तु इसके पूर्व, मृत व्यक्ति की प्रथम पत्नी एवं किसी (एक) शूद्र अथवा ‘ब्रह्मबन्धु’ के बीच में एक मनोरञ्जक वार्तालाप होता है, शूद्र या ब्रह्मबन्धु उसके साथ सम्भोग करने की इच्छा प्रकट करता है। वह दो दिन तक तो अस्वीकार करती है किन्तु तीसरे दिन वह एक रात के लिए इसके लिए सहमति दे देती है, भा.पि.मे. 4-8.

"https://sa.wiktionary.org/w/index.php?title=धुवन&oldid=478801" इत्यस्माद् प्रतिप्राप्तम्