महावीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महावीरः, पुं, (वीन् पक्षिण ईरयतीति । ईर + कः । ततो महांश्चासौ वीरश्चेति ।) गरुडः । वीरयतीति । वीर + कः । महान् वीर इति कर्म्मधारयः । सूरः । सिंहः । मखानलः । (स च मनुपुत्त्रविशेषः । यथा, श्रीभागवते । ५ । १२५ । “अग्नीध्रेध्मजिह्वयज्ञबाहुमहावीरहिरण्यरेतो- घृतपृष्ठसवनमेधातिथिवीतिहोत्रकवय इति ॥”) वज्रः । श्वेततुरङ्गः । सञ्चानपक्षी । इति मेदिनी । रे, २८९ ॥ अन्तिमजिनः । (अयमेव सिद्धार्थस्य त्रिशलागर्भजातः पुत्त्रः । तद्बिवरणं यथा, अरिष्टनेमिपुराणान्तर्गतजैनहरिवंशे । “सर्व्वार्थश्रीमतीजन्मा तस्मिन् सर्व्वार्थदर्शनः । सिद्धार्थोऽभवदर्काभो भूपः सिद्धार्थपौरुषः ॥ यत्र पाति धरित्रीयमभूदेकत्रदोषिणी । धर्म्मार्थिन्योऽपि यत्त्यक्तपरलोकभयाः प्रजाः ॥ कस्तस्य तान् गुणानुद्यान्नरस्तुलयितुं क्षमः । वर्द्धमानगुरुत्वं यैः प्रापितः स नराधिपः ॥ उच्चैः कुलाद्रिसम्भूता सहजस्नेहवाहिनी । महिषी श्रीसमुद्रस्य तस्यासीत् प्रियकारिणी ॥ चेतश्चेटकराजस्य यास्ताः सप्तशरीरिजाः । अतिस्नेहाकुलञ्चक्रुस्तास्वाद्या प्रियकारिणी ॥ कस्तां योजयितुं शक्तस्त्रिशलां गुणवर्णनैः । या स्वपुण्यैर्महावीरप्रसवाय नियोजिता ॥ सर्व्वतोऽथ नमन्तीषु सर्व्वासु सुरकोटिषु । प्रभावान्निपन्तीषु नभसो वमुवृष्टिषु ॥ वीरेऽवतरति त्रातुं धरित्रीमसुधारिणः । तीर्थेनाच्युतकल्पोच्चैः पुष्पोत्तरविमानतः ॥ सा तं षोडशसुस्वप्नदर्शनोत्सवपूर्व्वकम् । दध्रे गर्भेश्वरं गर्भे श्रीवीरं प्रियकारिणी ॥ पञ्चसप्ततिवर्षाष्टमासमासार्द्धशेषकः । चतुर्थस्तु तदा कालो दुःखमः सुखमोत्तरः ॥ आषाढशुक्लषष्ट्यान्तु गर्भावतरणेऽर्हतः । उत्तराफाल्गुनीनीडमुडुराजद्विजश्रितः ॥ दिक्कुमारीकृताभिष्यां द्योतिमूर्त्तिर्घनस्तनीम् । प्रच्छन्नो भासयद्गर्भस्तां रविः प्रावृषं यथा ॥ नवमासेव्वतीतेषु स जिनोऽष्टदिनेषु च । उत्तराफाल्गुनीष्विन्दौ वर्त्तमानेऽजनि प्रभुः ॥ ततोऽन्त्यजिनमाहात्म्याल्लुठत्पीठकिरीटकाः । प्रणेमुरवधिज्ञाततद्वृत्तान्ताः सुरेश्वराः ॥ शङ्खभेरीहरिध्वानघण्टानिर्घोषघोषणम् । शिष्याव्रतं चतुर्भेदं तत्र स्त्रीपुरुषा दधुः ॥ तिर्य्यञ्चोऽपि यथाशक्ति नियमेष्ववतस्थिरे । देवाः सद्दर्शनज्ञानजिनपूजासु रेमिरे ॥ श्रेणिकेन तु यत् पूर्ब्बं बह्वारम्भपरग्रहात् । परस्थितिक्रमारब्धं नारकायुस्तमस्तमे ॥ तत्तु क्षायिकसम्पक्त्वात् स्वस्थितिं प्रथमक्षितौ । प्रापद् वर्षसहस्राणामशीतिं चतुरुत्तराम् ॥ त्रयस्त्रिंशत् समुद्राः क्व क्व चेयमपरास्थितिः । अहो क्षायिकसम्पक्त्वप्रभावोऽयमनुत्तरः ॥ अक्रूरो वारिषेणो यो यो मयः स तथापरे । कुमारा मातरश्चैषां पराश्चान्तःपुरस्त्रियः ॥ सम्पक्त्वं शीलसद्दानं प्रौषधं जिनपूजनम् । प्रतिपद्य विनेमुस्तं जिनेन्द्रं त्रिजगद्गुरुम् ॥ ततः प्रणम्य देवेन्द्रा जिनेन्द्रं स्तोत्रपूर्ब्बकम् । यथायथं ययुर्युक्ता निजवर्गैर्निजास्पदम् ॥ श्रेणिकोऽपि गुणश्रेणीमुच्चकैरभिरूढवान् । अभिष्टुत्य जिनं नत्वा प्रविष्टसुष्टधीपुरम् ॥ निःसरद्भिर्व्विशद्भिश्च सभा जैनी जनोर्म्मिभिः । चुक्षोभ क्षुभितैर्वेला नदीपूरैरिवाम्बुधिः ॥ आकीर्णमेव तैर्न्नित्यं सभामण्डलमर्हतः । हीयते वा कदा स्फीतिं भानुभिर्भानुमण्डलम् ॥ नोदयास्तमितं तत्र ज्ञायते ब्रध्नमण्डलम् । धर्म्मचक्रप्रभाचक्रप्रभामण्डलरोचिषाम् ॥ तत्र तीर्थकरः कुर्व्वन् प्रत्यहं धर्म्मदेशनम् । सेवितः श्रेणिकेनास्य न हि तृप्तिस्त्रिवर्गजा ॥ गौतमञ्च समासाद्य तदा तदुपदेशतः । सर्व्वानुयोगमार्गेषु प्रवीणः स नृपोऽभवत् ॥ ततो जिनगृहैस्तुङ्गैराज्ञा राजगृहं पुरम् । कृतमन्तर्बहिव्याप्तमजस्रं महिमोत्सवैः ॥ कृतः सामन्तसंघातैर्महामन्त्रिपुरोहितैः । प्रजाभिर्जिनगेहाढ्यो मगधो विषयोऽखिलः ॥ पुरेषु ग्रामघोषेषु पर्व्वताग्रे ह्यदृश्यत । नदीतटवनान्तेषु तदा गृहजिनावली ॥ तिष्ठन्नेव महोदये विघटयन्मोहान्धकारोन्नतिं प्राग्देशप्रजया विधाय मगधादेशं प्रबुद्धप्रजम् । तद्धृत्या पृथुदेशमध्यमगमन्मध्यन्दिनश्रीधरं मिथ्याज्ञानहिमान्तकृज्जिनरविर्बोधप्रभा- मण्डलः ॥”) कोकिलः । इति हेमचन्द्रः ॥ धनुर्धरः । इति शब्दरत्नावली ॥ एकवीरवृक्षः । इति राज- निर्घण्टः ॥ लक्ष्मणः । यथा, -- “लक्ष्मणञ्च महावीरं पतितं रणभूतले ॥” अङ्गदादिः । यथा, -- “अङ्गदाद्यैर्महावीरैर्वेष्टितं रुद्ररूपिणम् ॥” इति तन्त्रसारे हनूमत्कल्पः ॥ हनूमान् स्वयमपि महावीरत्वेन प्रसिद्धः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महा(वी)वीर¦ पु॰ कर्म॰।

१ गरुडे

२ हनुमति

३ सिंहे

४ यज्ञाग्नौ

५ वज्रे

६ श्वेततुरङ्गे

७ सञ्चालखगे च मेदि॰।

८ शेषजिनेच

९ कोकिले हेम॰।

१० धनुर्द्धरे

११ एकवीरवृक्षे राजनि॰

१२ महाशूरे पु॰

१३ क्षीरकाकोलीवृक्षे स्त्री रत्नमा॰।

१४ यज्ञसाधने मृण्मये पात्रभेदे तन्निर्माणविधिःकात्या॰ श्रौ॰

२६ ।

१ सूत्रादौ दृश्यः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महावीर¦ m. (-रः)
1. GARUD4A the bird, and vehicle of VISHN4U.
2. A hero.
3. A lion.
4. A white horse.
5. Sacrificial fire.
6. INDRA'S thunderbolt.
7. A bird, a sort of hawk.
8. The Ko4kila or Indian cuckoo.
9. The last and most celebrated Jina or Jain4a teacher of the present who age, is supposed to have flourished in the province of Behar, in the sixth century before the Christian era.
10. Sacrificial vessel.
11. VISHN4U.
12. Agni or fire. f. (-रा) A sort of drug, commonly Kshi4raka4ko4li4, and conceived to be the dried root of a species of lily. E. महा great, and बीर hero.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महावीर/ महा--वीर m. a -grgreat hero RV. Katha1s. Tantras.

महावीर/ महा--वीर m. N. of विष्णुDhya1nabUp.

महावीर/ महा--वीर m. an archer , bowman L.

महावीर/ महा--वीर m. a lion L.

महावीर/ महा--वीर m. N. of गरुड(the bird and vehicle of विष्णु) L.

महावीर/ महा--वीर m. of हनुमत्A.

महावीर/ महा--वीर m. of गौतमबुद्धMWB. 23

महावीर/ महा--वीर m. sacrificial fire BhP.

महावीर/ महा--वीर m. a -sacrifsacrificial vessel S3Br.

महावीर/ महा--वीर m. thunderbolt L.

महावीर/ महा--वीर m. a white horse L.

महावीर/ महा--वीर m. the Indian cuckoo L.

महावीर/ महा--वीर m. a kind of hawk W.

महावीर/ महा--वीर m. Helminthostachys Laciniata L.

महावीर/ महा--वीर m. = जराटकL.

महावीर/ महा--वीर m. N. of sev. kings MBh. R. Pur.

महावीर/ महा--वीर m. of the last अर्हत्of the present अवसर्पिणी(the last and most celebrated जैनteacher of the present age , supposed to have flourished in Behar in the 6th century B.C.) MWB. 529

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Priyavrata, remained a bachelor all through life engaged in आत्मविद्या। भा. V. 1. २५-6.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAHĀVĪRA I : A son of Priyavrata. Svāyambhuva Manu had two famous sons named Priyavrata and Uttānapāda. Of them, Priyavrata married Surūpā and Barhiṣmatī, the two beautiful and virtuous daughters of Viśvakarma Prajāpati. By his first wife Surūpā, Priya- vrata had ten sons, namely, Agnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Rukmaśukra, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. The youngest of his children was a daughter named Ūrjjasvatī. (Devī Bhāgavata, 8th Skandha).


_______________________________
*12th word in right half of page 464 (+offset) in original book.

MAHĀVĪRA II : Mahābhārata, Ādi Parva, Chapter 67, Verse 68, refers to a Mahāvīra, who was the re-birth of the Asura Krodhavaśa.


_______________________________
*13th word in right half of page 464 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महावीर पु.
मिट्टी के एक ऊर्ध्वाकार पात्र का नाम, जिसमें प्रवर्ग्य के लिए आज्य को उबाला जाता है, आप.श्रौ.सू. 15.2.14 में इसे घर्म भी कहा गया है। यह ऊँचाई में एक बित्ता होता है और इसमें तीन या पाँच उभार होते हैं। यह काष्ठीय सोम के प्याले (वायव्य) से मिलता-जुलता है, भा.श्रौ.सू. 11.2.22-24. प्रवर्ग्य में एक मुख्य एवं दो द्वितीयक (गौण) जिन्हें ‘अप्ररणीय’ भी कहते हैं, आरक्षित के रूप में रखे जाते हैं, आप.श्रौ.सू. 15.6.11, इन्हें वधू के नये वस्त्रों एवं गवेधुका के बीजों से चमकाया जाता है, सड़सी की एक जोड़ी से पकड़ा जाता है और गार्हपत्य के ऊपर घोड़े की लीद से धूमिल (धूमयुक्त) किया जाता है। सोम राजा की तुलना में यह ‘सम्राट्’ के रूप में जाना जाता है, आप.श्रौ.सू. 15.5.7। महावीर महाग्रह महावीर 332

"https://sa.wiktionary.org/w/index.php?title=महावीर&oldid=479782" इत्यस्माद् प्रतिप्राप्तम्