दाशराज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशराज्ञ¦ त्रि॰ दशानां राज्ञामिदं तद्धितार्थद्विगोः अण्। उपधालोपः। दशानां राज्ञां सम्बन्धिनि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशराज्ञ [dāśarājña], a. Belonging to ten kings. The battle of ten kings against king Sudāsa is often referred to in the Ṛigveda and is known as दाशराज्ञयुद्ध.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दाशराज्ञ/ दाश--राज्ञ n. the fight with the ten kings RV. AV.

"https://sa.wiktionary.org/w/index.php?title=दाशराज्ञ&oldid=291031" इत्यस्माद् प्रतिप्राप्तम्