विश्वामित्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वामित्रः, पुं, (विश्वमेव मित्रमस्य । “मित्त्रे चर्षौ ।” ६ । ३ । १३० । इति विश्वस्य दीर्घः ।) ब्रह्मर्षिविशेषः । तत्पर्य्यायः । गाधिजः २ । इति त्रिकाण्डशेषः ॥ त्रिशङ्कुयाजी ३ गाधेयः ४ कौशिकः ५ । इति हेमचन्द्रः ॥ गाधिभूः ६ । इति शब्दरत्नावली ॥ तस्योत्पत्तिर्यथा, -- “कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्त्रं स्वकं भृगुः । अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द च ॥ दम्पती तं समासीनं भृगुं देवगणार्च्चितम् । पूजयित्वा समासीनं तस्थतुस्तौ कृताञ्जली ॥ ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् । वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि । अदेयं दुष्करं वापि यत्र ते वर्त्तते स्पृहा ॥ ततः सत्यवती पुत्त्रं तपस्याम्नायपारगम् । मातुश्च वीरमतुलं पुत्त्रं वरमयाचत ॥ स चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा । विश्वमावर्त्त्य मनसा यत्नात् श्वासं ससर्ज्ज सः ॥ तस्य निश्वासवातात्तु निःसृतं वै चरुद्वयम् । तस्यै तत् द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत् ॥ चरुद्वयं गृहाण त्वं स्नुषे सत्यवति स्वयम् । स्नात्वा ऋतौ ऋतौ माता तदा त्वञ्च करिष्यथः । आलिङ्ग्याश्वत्थवृक्षं ते माता पुंसवनाय वै । चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः ॥ त्वचौडुम्बरवृक्षन्तु समालिङ्ग्य सितं चरुम् । भोक्ष्यस्येतेन पुत्त्रस्ते भविष्यति सनातनः ॥ एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् । अवाप मात्रा सहिता भर्त्रा पित्रा च भाविनी । अथ स्नानदिनेऽश्वत्थमालिङ्ग्यारक्तकं चरुम् । अद्यात् सत्यवती तस्या माता फल्गुं सितं चरुम् ॥ परिवर्त्तन्तु तं ध्यात्वा दिव्यध्यानो भृगुर्म्मुनिः । अथागत्य स्नुषां तान्तु वचनञ्चेदमब्रवीत् ॥ विपर्य्ययस्त्वया भद्रे वृक्षालिङ्गनकर्म्मणि । तथा चरुप्राशने च तत्रेदन्ते भविष्यति ॥ ब्राह्मणः क्षत्त्रियाचारस्तव पुत्त्रो भविष्यति । क्षत्त्रियो प्राह्मणाचारो मातुस्ते भविता सुतः ॥ इत्युक्ता भृगुणा साध्वी तदा सत्यवती भृगुम् । पुनः प्रसादयामास पौत्त्रो मेऽस्त्विति तादृशः । एवमस्त्विति प्रोक्त्वा स तत्रैवान्तर्द्दधे भृगुः ॥ अथ काले सुतं दीप्तं यमदग्निञ्च गाधिजा । सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम् ॥ यमदग्निस्ततो वेदान् चतुरः प्राप माचिरम् । प्रादुरासद्धनुर्व्वेदः स्वयं तस्मिन् महात्मनि ॥ विश्वामित्रोऽपि सकलान् वेदानपि तथाचिरात् । धनुर्व्वेदं तथा कृत्स्नं विप्रश्चाभूत्तपोधनः ॥ जाज्वल्यमानस्तेजस्वी यमदग्निर्म्महातपाः । वेदैस्तपोभिः स मुनीनत्यक्रामच्च सूर्य्यवत् ॥” इति कालिकापुराणे ८४ अध्यायः ॥ (आयुर्व्वेदपारदर्शी सुश्रुतोऽस्य पुत्त्रः । यथा, -- “अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन् । अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ॥ विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् । वत्स ! वारानसीं गच्छ त्वं विश्वेश्वरवल्लभाम् ॥ तत्र नाम्ना दिवोदासः काशिराजोऽस्ति बाहुजः । स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः ॥ आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे । सर्व्वप्राणिदयातीर्थमुपकारो महामखः ॥ पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः । तेन सार्द्धं समध्येषु मुनिसूनुशतं ययौ ॥” इति भावप्रकारशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति ॥” इत्युत्तरतन्त्रे षट्षष्टितमेऽध्याये सुश्रुतेनोक्तम् ॥ विश्वस्मिन्नास्तिमित्रं यस्मात् । परममित्रम् । यथा, “जनकेनाभिरामाय ददौ राज्यमकण्टकम् । मिश्वामित्रं पुरस्कृत्य वनवासं ततो ययौ ॥” इत्युद्भटः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वामित्र पुं।

विश्वामित्रः

समानार्थक:गाधेय,विश्वामित्र,कौशिक

2।7।36।3।3

उपस्पर्शस्त्वाचमनमथ मौनमभाषणम्. प्राचेतसश्चादिकविः स्यान्मैत्रावरुणिश्च सः। वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। व्यासो द्वैपायनः पाराशर्यः सत्यवतीसुतः। आनुपूर्वी स्त्रियां वावृत्परिपाटी अनुक्रमः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ऋषिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वामित्र¦ पु॰ विश्वं मित्रमस्य पूर्वपददीर्घः। गाधिसुते{??}पे ब्रह्मर्{??}भेदे हरिवं॰

२८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वामित्र¦ m. (-त्रः) A Muni, the son of GA4D'HI4, originally of the [Page675-a+ 60] military order, but who became by long and painful austerities a Brahmarshi, in which character he appears in the RA4MA4YAN4A, as the early preceptor and counsellor of RA4MA. E. विश्व all, मित्र the friend, and the vowel of the prefix made long in this sense; if attributively used, the compound is विश्वमित्र |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वामित्रः [viśvāmitrḥ], [विश्वं मित्रं यस्य, विश्वस्य मित्रं वा पूर्वपददीर्घः; P.VI.3.13] N. of a celebrated sage. [He was originally a Kṣatriya, being the king of Kānyakubja and son of Gādhi. One day while out hunting, he went to the hermitage of the great sage Vasiṣṭha, and seeing there the cow of plenty, offered him untold treasures in exchange for it, but being refused he tried to take it by force. A long contest thereupon ensued, in which king Viśvāmitra was signally defeated; and so great was his vexation, and withal so greatly was he impressed with the power inherent in Brāhmanism that he devoted himself to the most rigorous austerities till he successively got the titles Rājarṣi, Riṣi, Maharṣi, and Brahmarṣi, but he was not contented till Vasiṣṭha himself called him by the nameBrahmarṣi, which, however, took place after several thousands of years. Viśvāmitra several times tried to excite Vasiṣṭha for example by killing his one hundred sonsbut the great sage was not in the least perturbed. His power, even before he finally became a Brahmarśi, was very great, as was seen in his transporting Triśaṅku to the skies, in saving Sunah- śepa from the hands of Indra, in creating things after the style of Brahman &c. &c. He was the companion and counsellor of young Rāma to whom he gave several miraculous missiles.] -Comp. -प्रियः Cocoanut (tree and fruit); L. D. B. -सृष्टिः the thing created by विश्वामित्र (these are several as Palmyra, buffalo, ass &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विश्वामित्र/ विश्वा--मित्र See. below.

विश्वामित्र/ विश्वा-मित्र m. (prob.) " friend of all " , N. of a celebrated ऋषिor Sage (having the patr. गाथिन, गाधेय, and जाह्नव; he was at first a functionary , together with वसिष्ठ, of सु-दास्, king of the तृत्सुs ; seeing -V वसिष्ठpreferred by the king , he went over to the भरतs , but could not prevent their being defeated by सु-दास्, although he caused the waters of the rivers विपाश्and शुतुद्रीto retire and so give the भरतs free passage RV. iii , 33 ; he was born as a क्षत्रिय, deriving his lineage from an ancestor of कुशिक, named पुरू-रवस्, of the lunar race of kings , and himself sovereign of कन्या-कुब्जor Kanoj ; his fame rests chiefly on his contests with the great Brahman वसिष्ठ, and his success in elevating himself. though a क्षत्रिय, to the rank of a Brahman See. Manu vii , 42 : the रामायण, which makes him a companion and counsellor of the young राम-चन्द्र, records [ i , 51-65 ] how विश्वामित्र, on his accession to the throne , visited वसिष्ठ's hermitage , and seeing there the cow of plenty [probably typical of गो, " the earth "] , offered him untold treasures in exchange for it , but being refused , prepared to take it by force ; a long contest ensued between the king and the saint [symbolical of the struggles between the क्षत्रियand Brahmanical classes] , which ended in the defeat of विश्वामित्र, whose vexation was such that , in order to become a Brahman and thus conquer his rival , he devoted himself to intense austerities [during which he was seduced by the nymph मेनकाand had by her a daughter , शकुन्तला] , gradually increasing the rigour of his mortification through thousands of years , till he successively earned the titles of राजर्षि, ऋषि, महर्षि, and finally ब्रह्मर्षिPage995,1 ; he is supposed to be the author of nearly the whole of RV. iii , and of ix , 67 , 1315 ; x , 137 , 5 ; 167 ; moreover , a law-book , a धनुर्वेद, and a medical wk. are attributed to him) RV. etc.

विश्वामित्र/ विश्वा-मित्र m. a partic. चतुर्-अह(= विश्वामित्रस्य संजयः) Pan5cavBr. Ka1tyS3r.

विश्वामित्र/ विश्वा-मित्र m. a partic. अनुवाक(= विश्वामित्रस्या-नुवाकः) Pat.

विश्वामित्र/ विश्वा-मित्र m. pl. the family of विश्वामित्रRV. AV.

विश्वामित्र/ विश्वा-मित्र m. N. of कार्त्तिकेयMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--A sage of the Vaivasvata epoch; फलकम्:F1:  भा. VIII. १३. 5. M. 9. २७.फलकम्:/F was invited for the राजसूय of युधिष्ठिर; फलकम्:F2:  भा. X. ७४. 8.फलकम्:/F came to see कृष्ण at स्यमन्तपञ्चक फलकम्:F3:  Ib. X. ८४. 3;फलकम्:/F and परिक्षित् practising प्रायोपवेश। फलकम्:F4:  Ib. I. १९. 9.फलकम्:/F Acted as Purohita at कृष्ण's sacrifice in Kuruk- षेत्र, left द्वारका for पिण्डारक; फलकम्:F5:  Ib. XI. 1. १२; X. ९०. ४६ [2].फलकम्:/F Purohita of Jamadagni; the 6th incarnation of विष्णु to do away with the क्षत्रियस्; became a ब्राह्मण by tapas. फलकम्:F6:  M. ४७. २४४; १९८. 2 and 3.फलकम्:/F
(II)--(विश्वरथ-वा। प्।): a son of गाधि and कुशिक (Kucika gotra-वा। प्।). Though born a क्षत्रिय, by his tapas he obtained brahmanhood. He had १०१ sons. The middle one was known Madhucchandas and hence all sons bore that common name. He asked his sons to regard सुनश्शेप as their eldest brother. The first fifty refused and were cursed to become mlecchas. Madhucchan- das and the younger fifty agreed to adopt शुनश्शेप. विस्वा- mitra blessed them. He had eight other sons like अष्टक. Owing to divisions among his sons, the कौशिक family be- came different from the विश्वामित्रस्. There was a change of pravara since adoption was introduced. Father of शकुन्- तला through ऊर्वशी. फलकम्:F1:  भा. IX. १६. २८-37; Br. I. 2. ११; II. ३२. ११७; ३८. २६. III. ६६. ५८; वा. 1. १७७; ६४. २५; ९१. ८७, ९३, ९५-6.फलकम्:/F Helped त्रिशन्कु to go to heaven with the mortal body and secured for him a place in the sky. Fought वसिष्ठ in the guise of a bird concerning हरिश्- candra, son of त्रिशन्कु. Acted as होत्रि to हरिश्चन्द्र and was pleased with the fervour of the king and his queen; फलकम्:F2:  भा. IX. 7. 5-२६.फलकम्:/F when he performed a यज्ञ, राम, son of दशरथ killed राक्षसस् who disturbed it; फलकम्:F3:  Ib. IX. १०. 5.फलकम्:/F officiated as होत in परशुराम's अश्वमेध; फलकम्:F4:  Br. III. ४७. ४६; ७३. ९१.फलकम्:/F a क्षत्रियद्विज--sons and family of. फलकम्:F5:  Ib. III. ६६. ८६; ६३. ८५-90.फलकम्:/F Performed तपस् near the sea; his wife had her son bound [page३-279+ ३१] to her neck and sold him for a hundred cows; Satyavrata released the son to earn the goodwill of विश्वामित्र: Helped by Satyavrata--त्रिशन्कु during the १२ years famine, he took him bodily to heaven for it; फलकम्:F6:  वा. ८८. ८६-8; Br. III. ६३. ११२.फलकम्:/F in दारुवन; फलकम्:F7:  Ib. I. 1. १४९; II. २७. १०३.फलकम्:/F a ब्रह्मिष्ट. फलकम्:F8:  M. १४५. १११.फलकम्:/F
(III)--the sage presiding over the month of ऊर्ज; फलकम्:F1:  भा. XII. ११. ४४.फलकम्:/F with the शिशिर Sun; फलकम्:F2:  Br. II. २३-20.फलकम्:/F with the sun in फाल्गुन. फलकम्:F3:  Vi. II. १०. १८.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


  • Viśvāmitra : m.: Name of a star (not directly named).

    The star Viśvāmitra shines in the north between the polar star and the Brahmarṣis (i. e. the seven sages forming the Ursa Major) (dhruvasyauttānapādasya brahmarṣīṇāṁ tathaiva ca/madhye jvalati yo nityam udīcīm āśrito diśam) 13. 3. 15 (See Ed.'s note on the stanza, Vol. 17, p. 1054).


    _______________________________
    *1st word in left half of page p270_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


  • Viśvāmitra : m.: Name of a star (not directly named).

    The star Viśvāmitra shines in the north between the polar star and the Brahmarṣis (i. e. the seven sages forming the Ursa Major) (dhruvasyauttānapādasya brahmarṣīṇāṁ tathaiva ca/madhye jvalati yo nityam udīcīm āśrito diśam) 13. 3. 15 (See Ed.'s note on the stanza, Vol. 17, p. 1054).


    _______________________________
    *1st word in left half of page p270_mci (+offset) in original book.
"https://sa.wiktionary.org/w/index.php?title=विश्वामित्र&oldid=504509" इत्यस्माद् प्रतिप्राप्तम्