अकल्माषी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्माषी वि.
(स्त्री.) (न कल्माषी, नञ् + कल्माष + डीष्, अन्यतो ङीष्, पा. 4.1.4०) (कुदाल) जो रक्ताभ (लाली अंस अकल्माषी 4 लिए हुए) एवं बभ्रु (भूरा) न हो, का.श्रौ.सू. 16.2.5 (चयन); देवयाप्यकल्माषी स्वभावतः परिपाकवशात विचित्रवर्णा; विद्या, परिपाकवशात् कर्बुरवर्णा; मा.श्रौ.सू. 1.1.1.36 (गेल्ड. निष्कलङ्क = बेदाग); श.ब्रा. 6.3.1.31 साय.े- कल्माषा (कृष्णबिन्दुचिह्ना) कलित- वेणुमयी; इग्गिलंग (धब्बाविहीन) कौशि.सू. 86.14; अगिन्.गृ.सू. 2.3.8.8; दर्भ-घास, मा.श्रौ.सू. 1.1.1.36।

"https://sa.wiktionary.org/w/index.php?title=अकल्माषी&oldid=475136" इत्यस्माद् प्रतिप्राप्तम्