अगिन्गृह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगिन्गृह पु.
अगिन् का घर (पुण्य-स्थान) अ.वे. (प्राय.) 5.4। अगिन्गोदान अगिन् के लिए पवित्र ‘गोदान’ अर्थात् बालों को गीला करने का जो कृत्य अनुष्ठित करता है, अग्निवे.गृ.सू. 2.2.5.22; आप.गृ.सू. 6०.16.13 (टीका. अगन्ये गोदानं यस्य सः); बौ.गृ.सू. 3.2.57; वारा.गृ.सू. 9.1; हि.गृ.सू. 2.6.18 (टीका-अगिन्कार्यम् एव गोदानं यस्य सः)।

"https://sa.wiktionary.org/w/index.php?title=अगिन्गृह&oldid=475307" इत्यस्माद् प्रतिप्राप्तम्