अकृतनवयज्ञ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतनवयज्ञ वि.
(न कृतः नवयज्ञः येन सः) जिसने ‘नव यज्ञ’ का अनुष्ठान न किया हो, नवयज्ञ = प्रथम फलों का देवताअों की आहुति के रूप मे अर्पित करना, इसे आग्रयणेष्टि भी कहते हैं, स्मृ. च. 2.416.13।

"https://sa.wiktionary.org/w/index.php?title=अकृतनवयज्ञ&oldid=475164" इत्यस्माद् प्रतिप्राप्तम्