अक्षशब्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षशब्द पु.
(चलती हुई सोम की गाड़ी की) धुरा में उत्पन्न ध्वनि (खड़खड़ाहट), आप.श्रौ.सू. 11.6.12; 16.12.7।

"https://sa.wiktionary.org/w/index.php?title=अक्षशब्द&oldid=475215" इत्यस्माद् प्रतिप्राप्तम्