अकृतचूडाकरण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतचूडाकरण वि.
(न कृतं चूडाकरणं यस्य सः) जिसका ‘चूडाकरण’ संस्कार नहीं हुआ है, हारलता 168.17।

"https://sa.wiktionary.org/w/index.php?title=अकृतचूडाकरण&oldid=475159" इत्यस्माद् प्रतिप्राप्तम्