अक्षतधाना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षतधाना स्त्री.
(अक्षताः चेमाः धानाः) अखण्डित भुने हुए धान (चावल) कौ गृ.सू. 2.6.2 = शांखा.गृ.सू. 2.88.11; बौ.गृ.सू. 2.1 (3०.16) = हि.श्रौ.सू. 2.16.3; पार.गृ.सू. 2.1०.11; 2.14.3; गो.गृ.सू. 3.3.6।

"https://sa.wiktionary.org/w/index.php?title=अक्षतधाना&oldid=475198" इत्यस्माद् प्रतिप्राप्तम्