अक्षोऽक्षम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षोऽक्षम् क्रि.वि.
अक्ष (धुरा) के नीचे या अधोभाग में ‘उत्तस्य हविर्धानस्याधोऽक्षं सर्पन्ति, कौषी.ब्रा. 27.6; शां.श्रौ.सू. 1०.21.12; का.श्रौ.सू. 12.4.13; द्रोणकलशं----उपकर्षन्ति, हि.श्रौ.सू. 8.3.8; प्रयच्छति, जै.श्रौ.सू. 8।

"https://sa.wiktionary.org/w/index.php?title=अक्षोऽक्षम्&oldid=475238" इत्यस्माद् प्रतिप्राप्तम्