मध्यदेश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यदेशः, पुं, (मध्यश्चासौ देशश्चेति ।) देश- विशेषः । तत्पर्य्यायः । मध्यमः २ । इत्यमरः ॥ तस्य सीमा यथा, मनुः । २ । २१ । “हिमवद्बिन्ध्ययोर्मध्यं यः प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥” विनशनं तीर्थमेदः । मां ध्यायति स्मरतीति केसति मद्ध्यो दकारवानिति साञ्जे । मनो धश्चेति यप्रत्यये नस्य धे सति चतुर्थमात्रवा- नति रूपरत्नाकरः । इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यदेश पुं।

भारतभूमेः_मध्यदेशः

समानार्थक:मध्यदेश,मध्यम

2।1।7।2।3

देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः। प्रत्यन्तो म्लेच्छदेशः स्यान्मध्यद्देशस्तु मध्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यदेश¦ पु कर्म॰।
“हिमवद्विन्ध्ययोर्मध्यं यत् प्राग्विनशना-दपि। प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तित, मनूक्तेदेशभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यदेश¦ m. (-शः)
1. The middle region; part of India, bounded by Ku- rukske4tra on the north, Alla4ha4ba4d on the south, the Hima4laya mountains on the east, and the Vind'hya mountains on the west; comprising therefore the modern provinces of Alla4ha4ba4d, Agra4, Delhi, Oudh, &c.; the northern limit is elsewhere defined to be the disappearance of the Saraswati
4.
2. The middle part of any thing.
3. The waist.
4. The Belly.
5. The meridian. E. मध्य middle, and देश coutry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मध्यदेश/ मध्य--देश m. middle region , middle space , the central or middle part of anything S3rS.

मध्यदेश/ मध्य--देश m. (= मध्यं नभसः) , the meridian MBh.

मध्यदेश/ मध्य--देश m. the middle of the body , waist MBh. Ka1v. etc.

मध्यदेश/ मध्य--देश m. the trunk of the body , belly , abdomen ib.

मध्यदेश/ मध्य--देश m. the midland country (lying between the हिमा-लयs on the north , the विन्ध्यmountains on the south , विनशनon the west , प्रयागon the east , and comprising the modern provinces of Allahabad , अग्र, Delhi , Oude etc. ) Mn. MBh. (See. IW. 226 n. 1 )

मध्यदेश/ मध्य--देश mfn. belonging to or living in the midland country , of -mmidland origin MBh.

मध्यदेश/ मध्य--देश m. pl. the inhabitants of the -mmidland -ccountry Cat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Madhyadeśa, Madhyama deśa  : m. (sg.): The midland country and its people.


A. Epic events:

(1) Vṛṣṇis (2. 13. 51, 59) and Mādhavas (2. 13. 52) who, along with Kṛṣṇa, left Mathurā (2. 13. 44) and went to Kuśasthalī in the west always remembered the Madhyama deśa (vīrāḥ smaranto madhyamaṁ deśaṁ…) 2. 13. 59;

(2) Many kings of midland (bahavo rājāno madhyadeśajāḥ) attended the Rājasūya of Yudhiṣṭhita 2. 31. 17;

(3) The warriors of Madhyadeśa along with others comprised the unassailable royal army of Kauravas (rājacamūṁ…durādharṣair…kurumadhyadeśair…) 5. 158. 19-20.


B. Past events:

(1) Once a large settlement of Brāhmaṇas existed in a part of the Madhyadeśa between the rivers Gaṅgā and Yamunā and adjacent to the mountain Yāmuna (madhyadeśe…gaṅgāyamunayor madhye yāmunasya girer adhaḥ) 13. 67. 3; Yama told Brāhmaṇas of this settlement the importance of gifting sesame seeds and lamps 13. 67. 15-27;

(2) A Brāhmaṇa named Gautama (12. 162. 33) of the Madhyadeśa (madhyadeśīyaḥ 12. 162. 29) happened to visit a settlement of the Dasyus (dasyugrāma 12. 162. 37) and lived there; when another Brāhmaṇa later visited the same settlement he recognized Gautama as one who belonged to the Madhyadeśa and asked him how he came to live like a Dasyu (madhyadeśaparijñāto dasyubhāvaṁ gataḥ katham) 12. 162. 44; when asked by Virūpākṣa, the chief of Rākṣasas, Gautama told him that he belonged to Midland but he lived in the house of a Śabara (madhyadeśaprasūto 'haṁ vāso me śabarālaye) 12. 165. 5.


_______________________________
*2nd word in right half of page p828_mci (+offset) in original book.

previous page p827_mci .......... next page p829_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Madhyadeśa, Madhyama deśa  : m. (sg.): The midland country and its people.


A. Epic events:

(1) Vṛṣṇis (2. 13. 51, 59) and Mādhavas (2. 13. 52) who, along with Kṛṣṇa, left Mathurā (2. 13. 44) and went to Kuśasthalī in the west always remembered the Madhyama deśa (vīrāḥ smaranto madhyamaṁ deśaṁ…) 2. 13. 59;

(2) Many kings of midland (bahavo rājāno madhyadeśajāḥ) attended the Rājasūya of Yudhiṣṭhita 2. 31. 17;

(3) The warriors of Madhyadeśa along with others comprised the unassailable royal army of Kauravas (rājacamūṁ…durādharṣair…kurumadhyadeśair…) 5. 158. 19-20.


B. Past events:

(1) Once a large settlement of Brāhmaṇas existed in a part of the Madhyadeśa between the rivers Gaṅgā and Yamunā and adjacent to the mountain Yāmuna (madhyadeśe…gaṅgāyamunayor madhye yāmunasya girer adhaḥ) 13. 67. 3; Yama told Brāhmaṇas of this settlement the importance of gifting sesame seeds and lamps 13. 67. 15-27;

(2) A Brāhmaṇa named Gautama (12. 162. 33) of the Madhyadeśa (madhyadeśīyaḥ 12. 162. 29) happened to visit a settlement of the Dasyus (dasyugrāma 12. 162. 37) and lived there; when another Brāhmaṇa later visited the same settlement he recognized Gautama as one who belonged to the Madhyadeśa and asked him how he came to live like a Dasyu (madhyadeśaparijñāto dasyubhāvaṁ gataḥ katham) 12. 162. 44; when asked by Virūpākṣa, the chief of Rākṣasas, Gautama told him that he belonged to Midland but he lived in the house of a Śabara (madhyadeśaprasūto 'haṁ vāso me śabarālaye) 12. 165. 5.


_______________________________
*2nd word in right half of page p828_mci (+offset) in original book.

previous page p827_mci .......... next page p829_mci

"https://sa.wiktionary.org/w/index.php?title=मध्यदेश&oldid=446072" इत्यस्माद् प्रतिप्राप्तम्