बभ्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभ्रुः, पुं, (बिभर्त्ति भरति वा । भृ + “कुभ्रश्च ।” उणा० १ । २३ । इति कुर्द्वित्वञ्च ।) अग्निः । शिवः । (यथा, महाभारते १३ । महादेवस्य सहस्रनामकथने । १७ । १४८ । “शृङ्गीशृङ्गप्रियो बभ्रू राजराजो निरामयः ॥”) विष्णुः । (यथा, महाभारते १३ । विष्णोः सहस्रनामकथने । १४९ । २६ । “रुद्रो बहुशिरा बभ्रुर्व्विश्वयोनिः शुचिश्रवाः ॥”) विशालः । नकुलः । इति मेदिनी ॥ (यथा, मार्कण्डेये । १५ । ९ । “सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः ॥”) मुनिविशेषः । इति हेमचन्द्रः ॥ देशभेदः । इति शब्दरत्नावली ॥ सितावरशाकः । इति राज- निर्घण्टः ॥ खलतिः । इति हेमचन्द्रः । ३ । ११७ ॥ (कपिलो वर्णः । इति मेधातिथिः ॥ तद्गुणयुक्ते तु वाच्यलिङ्गः । यथा, मनुः । ४ । १३० । “नाक्रामेत्कामतच्छायां बभ्रुणो दीक्षितस्य च ॥” लोमपादसुतः । यथा, भागवते । ९ । २४ । १ । “रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत ।” देवावृधसुतः । यथा, तत्रैव । ९ । २४ । ९ । “वभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू ॥” ययातिपुत्त्रस्य द्रुह्योः सुतः । यथा, तत्रैव । ९ । २३ । १४ । “द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥” पञ्चगन्धर्व्वपतिषु अन्यतरः । यथा, रामायणे । ४ । ४१ । ४२ । “तत्र गन्धर्व्वपतयः पञ्च सूर्य्यसमप्रभाः । शैलूषो ग्रामणीः शिक्षः शुको बभ्रुस्तथैव च ॥” विश्वामित्रपुत्त्रभेदः । यथा, महाभारते । १३ । ४ । ५० । “अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा ॥” विश्वगर्भस्य पुत्त्रः । स तु यादवानामन्यतमः । यथा, हरिवंशे । ९४ । ४८ । “वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्य्यवान् । यदुप्रवीरा विख्याता लोकपाला इवापरे ॥” यथा च माघे । २ । ४० । “आलप्यालमिदं बभ्रोर्यत्स दारानपाहरत् ॥” स च विनष्टप्राये यादवकुले पथि गच्छन् दस्युभि- र्हतः । तत्कथा च महाभारते । १६ । मौषल- पर्व्वणि द्रष्टव्या ॥ स्त्री, कपिला गौः । सा च निशि अजानता पृषध्रेण खड्गेन हता । यथा, भागवते । ९ । २ । ६ । “खड्गमादाय तरसा प्रलीनोडुगमे निशि । अजानन्नहनद्बभ्रोः शिरः शार्द्दूलशङ्कया ॥”)

बभ्रुः, त्रि, (बिभर्त्तीति । भ्रू + “कुभ्रश्च ।” उणा० १ । २३ । इति कुर्द्वित्वञ्च ।) पिङ्गलः । इत्य- मरः ॥ (यथा, कुमारे । ५ । ८ । “बबन्ध बालारुणबभ्रुवल्कलं पयोधरोत्सेधविशीर्णसंहतिः ॥” यथा च रघुः । १५ । १६ । “धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभ्रु पुं।

विपुलनकुलः

समानार्थक:बभ्रु

3।3।171।1।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

बभ्रु पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

3।3।171।1।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

बभ्रु वि।

कपिलवर्णः

समानार्थक:कडार,कपिल,पिङ्ग,पिशङ्ग,कद्रु,पिङ्गल,बभ्रु,हरि

3।3।171।1।1

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभ्रु¦ पु॰ भृ--कु--द्वित्वम् बभ्र--उ वा।

१ शिवे

२ विष्णौ

३ नकुले

४ वह्नौ,

५ विशाले देशभेदे

६ तद्देशवासिनि ब॰ व॰ मेदि॰।

७ मुनिभेदे च

८ पिङ्गलवर्णे पु॰।

९ तद्वति त्रि॰ अमरः। स्त्रियाम् ऊङ्।

१० खलषौ बहुकरे पु॰ हेमच॰।

११ सिता-वरकशाये राजनि॰। गर्गा॰ अपत्ये यञ्। बाभ्रध्य तन्मु-नेरपत्ये पुंस्त्री॰। स्त्रियां ङीप् यलोषः बाभ्रवी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभ्रु¦ mfn. (-भ्रुः-भ्रुः or -भ्रूः-भ्रु)
1. Large, great.
2. Tawny, &c.
3. Bald- headed through disease. m. (-भ्रुः)
1. A name of VISHN4U.
2. SI4VA.
3. AGNI or fire.
4. A large ichneumon.
5. The name of a Muni or holy sage.
6. A rat. n. (-भ्रु)
1. A tawny or brown colour.
2. Any object of that colour. E. भृ to fill, aff. कु, and the initial repeated; or बभ्र, उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभ्रु [babhru], a. [भृ-कु द्वित्वम्; बभ्र्-उ वा Uṇ.1.21]

Deepbrown, tawny, reddish-brown; ज्वालाबभ्रुशिरोरुहः R.15. 16;19.25; बबन्ध बालारुणबभ्रु वल्कलम् Ku.5.8.

Baldheaded through disease.

भ्रुः Fire.

An ichneumon; सखिभिर्न्यवसत् सार्धं व्याघ्राखुवृकबभ्रुभिः Mb.1.14.27.

The tawny colour.

A man with tawny hair.

N. of a Yādava; आलप्यालमिदं बभ्रोर्यत् स दारानपाहरत् Śi.2.1.

An epithet of Śiva.

Of Viṣṇu.

The Chātaka bird.

A sweeper, cleaner.

N. of a country. -n.

A tawny or brown colour.

Any object of a brown colour. -भ्रूः f. A reddish-brown cow (कपिला); अजानन्नहनद्बभ्रोः शिरः शार्दूलशङ्कया Bhāg.9.2.6.

Comp. धातुः gold.

red chalk (गौरिक), a kind of ochre. -वाहनः N. of a son of Arjuna by Chitrāṅgadā. [The sacrificial horse let loose by king Yudhiṣṭhira and guarded by Arjuna entered, in the course of its wanderings, the country of Maṇipura, which was then ruled by Babhruvāhana, unequalled in prowess. The horse was taken to the king; but when he read the writing on the plate on its head, he knew that it belonged to the Pāṇḍavas, and that his father Arjuna had arrived in the kingdom; and, hastening to him, respectfully offered his kingdom and his treasures along with the horse. Arjuna, in an evil hour, struck the head of Babhruvāhana and upbraided him for his cowardice saying that if he had possessed true valour and had been his true son, he should not have been afraid of his father and submitted to him so meekly. At these words the brave youth was exceedingly irritated and discharged a crescent-shaped arrow at Arjuna which severed his head from his body. He was, however, restored to life by Ulūpī who happened to be then with Chitrāṅgadā; and having acknowledged Babhruvāhana as his true son, he resumed his journey.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बभ्रु mf( उ, or ऊ)n. (according to Un2. i , 23 fr. भृ)deep-brown , reddish-brown , tawny RV. etc.

बभ्रु mf( उ, or ऊ)n. bald-headed L.

बभ्रु m. a kind of large ichneumon L.

बभ्रु m. any ichneumon MBh. Hariv.

बभ्रु m. a man with deep-brown hair Mn. iv , 30 (others " a reddish-brown animal " or " the सोमcreeper ")

बभ्रु m. Cuculus Melanoleucus(= चातक) L.

बभ्रु m. a species of vegetable L.

बभ्रु m. N. of कृष्ण- विष्णुor of शिवMBh.

बभ्रु m. a king , prince ib.

बभ्रु m. a partic. constellation(= बभ्रुक) VarBr2S. Sch.

बभ्रु m. N. of sev. men(See. g. गर्गा-दि)

बभ्रु m. of a descendant of अत्रि(author of RV. v , 30 ) Anukr. (also with the patr. दैवावृधand कौम्भ्यBr. MBh. Pur. )

बभ्रु m. of a disciple of शौनकVP.

बभ्रु m. of a son of विश्वा-मित्रMBh. (also pl. Hariv. )

बभ्रु m. of a son of विश्व-गर्भHariv.

बभ्रु m. of a वृष्णिMBh. Hariv.

बभ्रु m. of a son of द्रुह्युHariv.

बभ्रु m. of a son of रोम-पादor लोम-पादib.

बभ्रु m. of a गन्धर्वR.

बभ्रु m. of a country(= -देश) L.

बभ्रु ( उ) f. a reddish-brown cow BhP.

बभ्रु n. a dark-brown colour or any object of that -ccolour W. [ cf. Gk. ? ; Lith. be4ras , bru4nas ; Germ. bru7n , braun ; Eng. brown.]

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--one of the two sons of Druhyu and father of Setu (Ripu-ब्र्। प्।) भा. IX. २३. १४; Br. III. ७४. 7; वा. ९९. 7; Vi. IV. १७. 1-2.
(II)--a son of रोमपाद; (लोमपाद-ब्र्। प्।) and father of कृति. भा. IX. २४. 2; Br. III. ७०. ३८; Vi. IV. १२. ३९.
(III)--a disciple of शुनक (शौनक-ब्र्। प्।, वि। प्।) who taught him a सम्हिता. भा. XII. 7. 3; Br. II. ३५. ६०; Vi. III, 6. १२. [page२-458+ २८]
(IV)--a son of देववृध and गान्धिनी; the best among men; righteous and truthful; a महारथ of the सात्वतस्; through his precept and that of his father, several thousands attained immortality; फलकम्:F1:  भा. IX. २४. 9-११; वा. ९६. १५; Vi. IV. १३. 3-6, १०७; M. ४४. ५६-60.फलकम्:/F performed sacrifices and lavished gifts; got the jewel Syamantaka and gave it to कृष्ण, to be returned by the latter. फलकम्:F2:  Br. III. ७१. १३, ८१-2, ९६ and ९८.फलकम्:/F
(V)--a son of सम्पाति. M. 6. ३५.
(VI)--is अक्रूर. वा. ९६. ५६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BABHRU I : A maharṣi of the line of preceptors from Vyāsa. (See Guruparamparā).


_______________________________
*11th word in left half of page 96 (+offset) in original book.

BABHRU II : A Yādava of the Vṛṣṇi dynasty. He was one of the ablest of Yādava warriors. (Chapter 14, Dākṣiṇātya Pāṭham, M.B.). Even in his old age he used to do penance. Śiśupāla carried away his wife when once he was away in Dvārakā. He was a friend of Śrī Kṛṣṇa. He died when hit by an arrow from Vyāsa. (Chapter 4, Mausala Parva, M.B.).


_______________________________
*12th word in left half of page 96 (+offset) in original book.

BABHRU III : A king of Kāśī. By the help of Śrī Kṛṣṇa he attained Rājyalakṣmī. (Chapter 28, Udyoga Parva, M.B.).


_______________________________
*1st word in right half of page 96 (+offset) in original book.

BABHRU IV : A son of King Virāṭa. (Śloka 33, Chapter 57, Udyoga Parva, M.B.).


_______________________________
*2nd word in right half of page 96 (+offset) in original book.

BABHRU V : One of the sons of Viśvāmitra who were Brahmavādīs. (Śloka 50, Chapter 4, Anuśāsana Parva, M.B.).


_______________________________
*3rd word in right half of page 96 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Babhru is the name, in the Rigveda,[१] of a Ṛṣi who received gifts from King Ṛṇaṃcaya. The same Babhru may be meant in another passage,[२] where he is mentioned as a protégé of the Aśvins; but it is doubtful whether the word is a proper name at all in the Atharvaveda.[३]

  1. v. 30, 11. 14.
  2. viii. 22, 10.
  3. iv. 29, 2. It is here taken as a proper name by the St. Petersburg Dictionary, s.v.;
    Ludwig, Translation of the Rigveda, 3, 126. But Whitney, Translation of the Atharvaveda, 199, denies that a proper name is meant.

    Cf. Oldenberg, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 42, 214.
"https://sa.wiktionary.org/w/index.php?title=बभ्रु&oldid=474054" इत्यस्माद् प्रतिप्राप्तम्